श्री हनुमत् भुजङ्ग स्तोत्रम्

॥श्री हनुमत् भुजङ्ग स्तोत्रम्॥


 

स्फुरद्विद्‌युदुल्लासवालाग्रघण्टा – झणत्कारनादप्रवृद्धाट्टहासम् ।

भजे वायुसूनुं भजे रामदूतं भजे वज्रदेहं भजे भक्तबन्धुम् ॥ १ ॥


प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं जगद्गीतशौर्यं तुषाराद्रिशौर्यम् ।

तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं पवित्रात् पवित्रम् ॥ २ ॥


भजे रामरम्भावनीनित्यवासं भजे बालभानुप्रभाचारुहासम् ।

भजे चन्द्रिकाकुन्दमन्दारभासं भजे सन्ततं रामभूपालदासम् ॥ ३ ॥


भजे लक्ष्मणप्राणरक्षातिदक्षं भजे तोषितानेकगीर्वाणपक्षम् ।

भजे घोरसंग्रामसीमाहताक्षं भजे रामनामातिसंप्राप्तरक्षम् ॥ ४ ॥


मृगाधीशनाथं क्षितिक्षिप्तपादं घनाक्रान्तजङ्घं कटिस्थोडुसङ्घम् ।

वियद्व्याप्तकेशं भुजाश्लेषिताशं जयश्रीसमेतं भजे रामदूतम् ॥ ५ ॥


चलद्वालघातभ्रमच्चक्रवालं कठोराट्टहासप्रभिन्नाब्धिकाण्डम् ।

महासिंहनादाद्विशीर्णत्रिलोकं भजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ६ ॥


रणे भीषणे मेघनादे सनादे सरोषं समारोप्यसौमित्रिमंसे ।

घनानां खगानां सुराणां च मार्गे नटन्तं ज्वलन्तं हनूमन्तमीडे ॥ ७ ॥


नखध्वस्तजंभारिदम्भोलिधारं भुजाग्रेण निर्धूतकालोग्रदण्डम् ।

पदाघातभीताहिजाताऽधिवासं रणक्षोणिदक्षं भजे पिङ्गलाक्षम् ॥ ८ ॥


महाभूतपीडां महोत्पातपीडां महाव्याधिपीडां महाधिप्रपीडाम् ।

हरत्याशु ते पादपद्मानुरक्तिः नमस्ते कपिश्रेष्ठ रामप्रियाय ॥ ९ ॥


सुधासिन्धुमुल्लङ्घ्य सान्द्रे निशीथे सुधा चौषधीस्ताः प्रगुप्तप्रभावाः ।

क्षणे द्रोणशैलस्य पृष्ठे प्ररूढाः त्वया वायुसूनो किलानीय दत्ताः ॥ १० ॥


समुद्रं तरङ्गादिरौद्रं विनिद्रो विलङ्घ्योडुसङ्घं स्तुतो मर्त्यसंघैः ।

निरातङ्कमाविश्य लङ्कां विशङ्को भवानेव सीतावियोगापहारी ॥ ११ ॥


नमस्ते महासत्वबाहाय नित्यं नमस्ते महावज्रदेहाय तुभ्यम् ।

नमस्ते पराभूतसूर्याय तुभ्यं नमस्ते कृतामर्त्यकार्याय तुभ्यम् ॥ १२ ॥


नमस्ते सदा ब्रह्मचर्याय तुभ्यं नमस्ते सदा वायुपुत्राय तुभ्यम् ।

नमस्ते सदा पिङ्गलाक्षाय तुभ्यं नमस्ते सदा रामभक्ताय तुभ्यम् ॥ १३ ॥


हनूमत्भुजङ्गप्रयातं प्रभाते प्रदोषे दिवा चार्द्धरात्रेऽपि मर्त्यः ।

पठन् भक्तियुक्तः प्रमुक्ताघजालः नराः सर्वदा रामभक्तिं प्रयान्ति ॥ १४ ॥

लांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र

।।लांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र ।।


 

हनुमन्नञ्जनीसूनो महाबलपराक्रम।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।1।।


मर्कटाधिप मार्तण्ड मण्डल-ग्रास-कारक।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।2।।


अक्षक्षपणपिङ्गाक्षक्षितिजाशुग्क्षयङ्र।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।३।।


रुद्रावतार संसार-दुःख-भारापहारक।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।4।।


श्रीराम-चरणाम्भोज-मधुपायितमानस।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।5।।


बालिप्रथमक्रान्त सुग्रीवोन्मोचनप्रभो।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।6।।


सीता-विरह-वारीश-मग्न-सीतेश-तारक।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।7।।


रक्षोराज-तापाग्नि-दह्यमान-जगद्वन।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।8।।


ग्रस्ताऽशैजगत्-स्वास्थ्य-राक्षसाम्भोधिमन्दर।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।9।।


पुच्छ-गुच्छ-स्फुरद्वीर-जगद्-दग्धारिपत्तन।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।10।।


जगन्मनो-दुरुल्लंघ्य-पारावार विलंघन।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।11।।


स्मृतमात्र-समस्तेष्ट-पूरक प्रणत-प्रिय।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।12।।


रात्रिञ्चर-चमूराशिकर्त्तनैकविकर्त्तन।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।13।।


जानकी जानकीजानि-प्रेम-पात्र परंतप।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।14।।


भीमादिक-महावीर-वीरवेशावतारक।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।15।।


वैदेही-विरह-क्लान्त रामरोषैक-विग्रह।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।16।।

वज्राङ्नखदंष्ट्रेश वज्रिवज्रावगुण्ठन।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।17।।

अखर्व-गर्व-गंधर्व-पर्वतोद्-भेदन-स्वरः।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।18।।


लक्ष्मण-प्राण-संत्राण त्रात-तीक्ष्ण-करान्वय।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।19।।


रामादिविप्रयोगार्त्त भरताद्यार्त्तिनाशन।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।20।।


द्रोणाचल-समुत्क्षेप-समुत्क्षिप्तारि-वैभव।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।21।।


सीताशीर्वाद-सम्पन्न समस्तावयवाक्षत।

लोलल्लांगूलपातेन ममाऽतरीन् निपातय ।।22।।


इत्येवमश्वत्थतलोपविष्टः शत्रुंजयं नाम पठेत्स्वयं यः।

स शीघ्रमेवास्त-समस्तशत्रुः प्रमोदते मारुतज प्रसादात् ।।23।।

श्री हनुमत पञ्चरत्नं स्तोत्र

॥श्री हनुमत पञ्चरत्नं स्तोत्र ॥


 

वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ।

सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ १॥


तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।

सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम ॥ २॥


शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।

कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥ ३॥


दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्ति ।

दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४॥


वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।

दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५॥


एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।

चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६॥


॥ इति श्रीमच्छंकर-भगवतः कृतौ श्री हनुमत पञ्चरत्नं स्तोत्र संपूर्णम् ॥

श्रीविष्णुपुराणे नागपत्नीकृत श्रीकृष्ण स्तोत्रम्

॥श्रीविष्णुपुराणे नागपत्नीकृत श्रीकृष्ण स्तोत्रम् ॥


 

ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः।

परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः॥१॥


न समर्थाः सुरास्स्तोतुं यमनन्यभवं विभुम्।

स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥२॥


यस्याखिलमहीव्योमजलाग्निपवनात्मकम्।

ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥३॥


यतन्तो न विदुर्नित्यं यत्स्वरूपं हि योगिनः।

परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥४॥


न यस्य जन्मने धाता यस्य चान्ताय नान्तकः।

स्थितिकर्ता न चाऽन्योस्ति यस्य तस्मै नमस्सदा ॥५॥


कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते।

कारणं कालियस्यास्य दमने श्रूयतां वचः ॥६॥


स्त्रियोऽनुकम्प्यास्साधूनां मूढा दीनाश्च जन्तवः।

यतस्ततोऽस्य दीनस्य क्षम्यतां क्षमतां वर ॥७॥


समस्तजगदाधारो भवानल्पबलः फणी।

त्वत्पादपीडितो जह्यान्मुहूर्त्तार्धेन जीवितम् ॥८॥


क्व पन्नगोऽल्पवीर्योऽयं क्व भवान्भुवनाश्रयः।

प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ॥९॥


ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः।

प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम्॥१०॥


भुवनेश जगन्नाथ महापुरुष पूर्वज।

प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः॥११॥


वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हण।

प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम्॥१२॥

श्री लक्ष्मी नरसिंह करावलंबा स्तोत्रम

॥श्री लक्ष्मी नरसिंह करावलंबा स्तोत्रम॥


श्रीमत्पयॊनिधिनिकॆतन चक्रपाणॆ भॊगीन्द्रभॊगमणिराजित पुण्यमूर्तॆ ।
यॊगीश शाश्वत शरण्य भवाब्धिपॊत लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 1 ॥

ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरॊरुहराजहंस लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 2 ॥

संसारदावदहनाकरभीकरॊरु-ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 3 ॥

संसारजालपतिततस्य जगन्निवास सर्वॆन्द्रियार्थ बडिशाग्र झषॊपमस्य ।
प्रॊत्कम्पित प्रचुरतालुक मस्तकस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 4 ॥

संसारकूमपतिघॊरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य दॆव कृपया पदमागतस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 5 ॥

संसारभीकरकरीन्द्रकराभिघात निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 6 ॥

संसारसर्पविषदिग्धमहॊग्रतीव्र दंष्ट्राग्रकॊटिपरिदष्टविनष्टमूर्तॆः ।
नागारिवाहन सुधाब्धिनिवास शौरॆ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 7 ॥

संसारवृक्षबीजमनन्तकर्म-शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलितः चकितः दयालॊ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 8 ॥

संसारसागरविशालकरालकाल नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयॊर्मिनिपीडितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 9 ॥

संसारसागरनिमज्जनमुह्यमानं दीनं विलॊकय विभॊ करुणानिधॆ माम् ।
प्रह्लादखॆदपरिहारपरावतार लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 10 ॥

संसारघॊरगहनॆ चरतॊ मुरारॆ मारॊग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 11 ॥

बद्ध्वा गलॆ यमभटा बहु तर्जयन्त कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
ऎकाकिनं परवशं चकितं दयालॊ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 12 ॥

लक्ष्मीपतॆ कमलनाभ सुरॆश विष्णॊ यज्ञॆश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य कॆशव जनार्दन वासुदॆव लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 13 ॥

ऎकॆन चक्रमपरॆण करॆण शङ्ख-मन्यॆन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामॆतरॆण वरदाभयपद्मचिह्नं लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 14 ॥

अन्धस्य मॆ हृतविवॆकमहाधनस्य चॊरैर्महाबलिभिरिन्द्रियनामधॆयैः ।
मॊहान्धकारकुहरॆ विनिपातितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 15 ॥

प्रह्लादनारदपराशरपुण्डरीक-व्यासादिभागवतपुङ्गवहृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ 16 ॥

लक्ष्मीनृसिंहचरणाब्जमधुव्रतॆन स्तॊत्रं कृतं शुभकरं भुवि शङ्करॆण ।
यॆ तत्पठन्ति मनुजा हरिभक्तियुक्ता-स्तॆ यान्ति तत्पदसरॊजमखण्डरूपम् ॥ 17 ॥