बुद्धिर् बलम् यशो धैर्यम् निर्भयत्वम् अरोगताम् अजाड्यम् वाक् पटुत्वम् च हनुमत् स्मरणात् भवेत् ॥
बुद्धिर् बलम् यशो धैर्यम् निर्भयत्वम् अरोगताम्
अजाड्यम् वाक् पटुत्वम् च हनुमत् स्मरणात् भवेत् ॥
अर्थ — बुद्धि (विवेक), बल (शक्ति), यश (कीर्ति), धैर्य (धीरज), निर्भयता (निडरता), अरोग्यता (आरोग्य), आलस्य से मुक्त (अजाद्यम्), और वाणी में कुशलता (वचन कौशल) हनुमान के स्मरण से प्राप्त होते हैं।
Meaning - Through the remembrance of Hanuman, one attains intellect (wisdom), strength, fame, courage, fearlessness, good health, freedom from laziness, and skill in speech.