श्री विष्णु सहस्त्र पाठ

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥
स्वयम्भूः शम्भुरदित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥

अप्रमेयो हृशीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६ ॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७ ॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञ कृतिरात्मवान् ॥ ९ ॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १० ॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११ ॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः ॥ १३ ॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४ ॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५ ॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥

उपेन्द्रो वामनः प्रंशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७ ॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रयो महामायो महोत्साहो महाबलः ॥ १८ ॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९ ॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २० ॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥ २१ ॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥ २२ ॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधिः॥ २३ ॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥ २४ ॥

आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः।
अहः संवर्तको वह्निः अनिलो धरणीधरः।।25।।

सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः।।26।।

असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः।।27।।

वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः।।28।।

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः।
|नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः।।29।।

ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मंत्र: चंद्रांशु: भास्कर-द्युतिः।।30।।

अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः।।31।।

भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः।।32।।

युगादि-कृत युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित।।33।।

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः।।34।।

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः।।35।।

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः।।36।।

अशोक: तारण: तारः शूरः शौरि: जनेश्वर:।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः।।37।।

पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः।।38।।

अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः।।39।।

विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः।
महीधरो महाभागो वेगवान-अमिताशनः।।40।।

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः।।41।।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः।।42।।

रामो विरामो विरजो मार्गो नेयो नयो-अनयः।
वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः।।43।।

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः।।44।।

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः।।45।।

विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः।।46।।

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः।।47।।

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं।।48।।

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः।।49।।

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः।।50।।

धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः।।51।।

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद गुरुः।।52।।

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः।।53।।

सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः।।54।।

जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः।।55।।

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः।।56।।

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत।।57।।

महावराहो गोविंदः सुषेणः कनकांगदी।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः।।58।।

वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः।।59।।

भगवान भगहानंदी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः।।60।।

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवि: स्पृक् सर्वदृक व्यासो वाचस्पति: अयोनिजः।।61।।

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम।।62।।

शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः।।63।।

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः।।64।।

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः।।65।।

स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर:।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः।।66।।

उदीर्णः सर्वत: चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः।।67।।

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः।।68।।

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः।।69।।

कामदेवः कामपालः कामी कांतः कृतागमः।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः।।70।।

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः।।71।।

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः।।72।।

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः।।73।।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः।।74।।

सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः।।75।।

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः।।76।।

विश्वमूर्तिमहार्मूर्ति: दीप्तमूर्ति: अमूर्तिमान।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः।।77।।

एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः।।78।।

सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः।।79।।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः।।80।।

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः।।81।।

चतुर्मूर्ति: चतुर्बाहु: श्चतुर्व्यूह: चतुर्गतिः।
चतुरात्मा चतुर्भाव: चतुर्वेदविदेकपात।।82।।

समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा।।83।।

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः।।84।।

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी।।85।।

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधः।।86।।

कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः।।87।।

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधो औदुंबरो-अश्वत्थ: चाणूरांध्रनिषूदनः।।88।।

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः।।89।।

अणु: बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः।।90।।

भारभृत्-कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः।।91।।

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः।
अपराजितः सर्वसहो नियंता नियमो यमः।।92।।

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः।।93।।

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः।।94।।

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः।।95।।

सनात्-सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः।।96।।

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः।।97।।

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः।।98।।

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः।।99।।

अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः।।100।।

अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः।
जननो जनजन्मादि: भीमो भीमपराक्रमः।।101।।

आधारनिलयो-धाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः।।102।।

प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः।।103।।

भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः।।104।।

यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च।।105।।

आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः।।106।।

शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः।।107।।

सर्वप्रहरणायुध ॐ नमः इति।
वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी।
श्रीमान् नारायणो विष्णु: वासुदेवोअभिरक्षतु।

श्री गणेश सहस्त्रनाम

ॐ गणेश्वराय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ गणाराध्याय नमः ।
ॐ गणप्रियाय नमः ।
ॐ गणनाथाय नमः ।
ॐ गणस्वामिने नमः ।
ॐ गणेशाय नमः ।
ॐ गणनायकाय नमः ।
ॐ गणमूर्तये नमः ।
ॐ गणपतये नमः ।
ॐ गणत्रात्रे नमः ।
ॐ गणंजयाय नमः ।
ॐ गणपाय नमः ।
ॐ गणक्रीडाय नमः ।
ॐ गणदेवाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ गणज्येष्ठाय नमः ।
ॐ गणश्रेष्ठाय नमः ।
ॐ गणप्रेष्ठाय नमः ।
ॐ गणाधिराजाय नमः ।
ॐ गणराजे नमः ।
ॐ गणगोप्त्रे नमः ।
ॐ गणाङ्गाय नमः ।
ॐ गणदैवताय नमः ।
ॐ गणबंधवे नमः ।
ॐ गणसुहृदे नमः ।
ॐ गणाधीशाय नमः ।
ॐ गणप्रदाय नमः ।
ॐ गणप्रियसखाय नमः ।
ॐ गणप्रियसुहृदे नमः ।
ॐ गणप्रियरतोनित्याय नमः ।
ॐ गणप्रीतिविवर्धनाय नमः ।
ॐ गणमण्डलमध्यस्थाय नमः ।
ॐ गणकेलिपरायणाय नमः ।
ॐ गणाग्रण्ये नमः ।
ॐ गणेशाय नमः ।
ॐ गणगीताय नमः ।
ॐ गणोच्छ्रयाय नमः ।
ॐ गण्याय नमः ।
ॐ गणहिताय नमः ।
ॐ गर्जद्गणसेनाय नमः ।
ॐ गणोद्यताय नमः ।
ॐ गणप्रीतिप्रमतनाय नमः ।
ॐ गणप्रीत्यपहारकाय नमः ।
ॐ गणनार्हाय नमः ।
ॐ गणप्रौढाय नमः ।
ॐ गणभर्त्रे नमः ।
ॐ गणप्रभवे नमः ।
ॐ गणसेनाय नमः ।
ॐ गणचराय नमः ।
ॐ गणप्राज्ञाय नमः ।
ॐ गणैकराजे नमः ।
ॐ गणाग्र्याय नमः ।
ॐ गण्यनाम्ने नमः ।
ॐ गणपालनतत्पराय नमः ।
ॐ गणजिते नमः ।
ॐ गणगर्भस्थाय नमः ।
ॐ गणप्रवणमानसाय नमः ।
ॐ गणगर्वपरिहर्त्रे नमः ।
ॐ गणाय नमः ।
ॐ गणनमस्कृते नमः ।
ॐ गणार्चितांघ्रियुगलाय नमः ।
ॐ गणरक्षणकृते नमः ।
ॐ गणध्याताय नमः ।
ॐ गणगुरवे नमः ।
ॐ गणप्रणयतत्पराय नमः ।
ॐ गणागणपरित्रात्रे नमः ।
ॐ गणादिहरणोदराय नमः ।
ॐ गणसेतवे नमः ।
ॐ गणनाथाय नमः ।
ॐ गणकेतवे नमः ।
ॐ गणाग्रगाय नमः ।
ॐ गणहेतवे नमः ।
ॐ गणग्राहिणे नमः ।
ॐ गणानुग्रहकारकाय नमः ।
ॐ गणागणानुग्रहभुवे नमः ।
ॐ गणागणवरप्रदाय नमः ।
ॐ गणस्तुताय नमः ।
ॐ गणप्राणाय नमः ।
ॐ गणसर्वस्वदायकाय नमः ।
ॐ गणवल्लभमूर्तये नमः ।
ॐ गणभूतये नमः ।
ॐ गणेष्ठदाय नमः ।
ॐ गणसौख्यप्रदाय नमः ।
ॐ गणदुःखप्रणाशनाय नमः ।
ॐ गणप्रथितनाम्ने नमः ।
ॐ गणाभीष्टकराय नमः ।
ॐ गणमान्याय नमः ।
ॐ गणख्याताअय नमः ।
ॐ गणवीताय नमः ।
ॐ गणोत्कटाय नमः ।
ॐ गणपालाय नमः ।
ॐ गणवराय नमः ।
ॐ गणगौरवदाय नमः ।
ॐ गणगर्जितसंतुष्टाय नमः ।
ॐ गणस्वच्छंदगाय नमः ।
ॐ गणराजाय नमः ।
ॐ गणश्रीदाय नमः ।
ॐ गणभीतिहराय नमः ।
ॐ गणमूर्धाभिषिक्ताय नमः । १००।
ॐ गणसैन्यपुरःसराय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणमयाय नमः ।
ॐ गुणत्रयविभगकृते नमः ।
ॐ गुणिने नमः ।
ॐ गुणकृतिधराय नमः ।
ॐ गुणशालिने नमः ।
ॐ गुणप्रियाय नमः ।
ॐ गुणपूर्णाय नमः ।
ॐ गुणभोधये नमः ।
ॐ गुण भाजे नमः ।
ॐ गुणदूरगाय नमः ।
ॐ गुणागुणवपुषे नमः ।
ॐ गुणशरीराय नमः ।
ॐ गुणमण्डिताय नमः ।
ॐ गुणस्रष्ट्रे नमः ।
ॐ गुणेशाय नमः ।
ॐ गुणेशानाय नमः ।
ॐ गुणेश्वराय नमः ।
ॐ गुणसृष्टजगत्संगाय नमः ।
ॐ गुणसंघाय नमः ।
ॐ गुणैकराजे नमः ।
ॐ गुणप्रविष्टाय नमः ।
ॐ गुणभुवे नमः ।
ॐ गुणीकृतचराचराय नमः ।
ॐ गुणप्रवणसंतुष्टाय नमः ।
ॐ गुणहीनपराङ्मुखाय नमः ।
ॐ गुणैकभुवे नमः ।
ॐ गुणश्रेष्टाय नमः ।
ॐ गुणज्येष्टाय नमः ।
ॐ गुणप्रभवे नमः ।
ॐ गुणज्ञाय नमः ।
ॐ गुणसंपूज्याय नमः ।
ॐ गुणप्रणतपादाब्जाय नमः ।
ॐ गुणिगीताय नमः ।
ॐ गुणोज्ज्वलाय नमः ।
ॐ गुणवते नमः ।
ॐ गुणसंपन्नाय नमः ।
ॐ गुणानन्दितमानसाय नमः ।
ॐ गुणसंचारचतुराय नमः ।
ॐ गुणसंचयसुंदराय नमः ।
ॐ गुणगौराय नमः ।
ॐ गुणाधाराय नमः ।
ॐ गुणसंवृतचेतनाय नमः ।
ॐ गुणकृते नमः ।
ॐ गुणभृते नमः ।
ॐ गुण्याय नमः ।
ॐ गुणाग्रयाय नमः ।
ॐ गुणपारदृशे नमः ।
ॐ गुणप्रचारिणे नमः ।
ॐ गुणयुजे नमः ।
ॐ गुणागुणविवेककृते नमः ।
ॐ गुणाकराय नमः ।
ॐ गुणप्रवणवर्धनाय नमः ।
ॐ गुणगूढचराय नमः ।
ॐ गौणसर्वसंसारचेष्टिताय नमः ।
ॐ गुणदक्षिणसौहार्दाय नमः ।
ॐ गुणदक्षिणतत्त्वविदे नमः ।
ॐ गुणहारिणे नमः । १६०।
ॐ गुणकलाय नमः ।
ॐ गुणसंघसखाय नमः ।
ॐ गुणस,न्स्कृतसंसाराय नमः ।
ॐ गुणतत्त्वविवेकाय नमः ।
ॐ गुणगर्वधराय नमः ।
ॐ गौणसुखदुःखोदयाय नमः ।
ॐ गुणाय नमः ।
ॐ गुणाधीशाय नमः ।
ॐ गुणालयाय नमः ।
ॐ गुणवीक्षणालालसाय नमः ।
ॐ गुणगौरवदात्रे नमः ।
ॐ गुणदात्रे नमः ।
ॐ गुणप्रभ्वे नमः ।
ॐ गुणकृते नमः ।
ॐ गुणसंबोधाय नमः ।
ॐ गुणभुजे नमः ।
ॐ गुणबंधनाय नमः ।
ॐ गुणहृद्याय नमः ।
ॐ गुणस्थायिने नमः ।
ॐ गुणदायिने नमः ।
ॐ गुणोत्कटाय नमः ।
ॐ गुणचक्रचराय नमः ।
ॐ गुणावताराय नमः ।
ॐ गुणबांधवाय नमः ।
ॐ गुणबंधवे नमः ।
ॐ गुणप्रज्ञाय नमः ।
ॐ गुणप्राज्ञाय नमः ।
ॐ गुणालयाय नमः ।
ॐ गुणधात्रे नमः ।
ॐ गुणप्राणाय नमः ।
ॐ गुणगोपाय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ गुणयायिने नमः ।
ॐ गुणदायिने नमः ।
ॐ गुणपाय नमः ।
ॐ गुणपालकाय नमः ।
ॐ गुणहृततनवे नमः ।
ॐ गौणाय नमः ।
ॐ गीर्वाणाय नमः ।
ॐ गुणगौरवाय नमः ।
ॐ गुणवत्पूजितपदाय नमः ।
ॐ गुणवत्प्रीतिदाय नमः ।
ॐ गुणवते नमः ।
ॐ गीतकीर्तये नमः ।
ॐ गुणवद्भद्धसौहृदाय नमः ।
ॐ गुणवद्वरदाय नमः ।
ॐ गुणवत्प्रतिपालकाय नमः ।
ॐ गुणवत्गुणसंतुष्टाय नमः ।
ॐ गुणवद्रचितद्रवाय नमः ।
ॐ गुणवद्रक्षणपराय नमः ।
ॐ गुणवात्प्रणयप्रियाय नमः ।
ॐ गुणवच्चक्रसंचाराय नमः ।
ॐ गुणवत्कीर्तिवर्धनाय नमः ।
ॐ गुणवद्गुणचित्तस्थाय नमः ।
ॐ गुणवद्गुणरक्षणाय नमः ।
ॐ गुणवत्पोषणकराय नमः ।
ॐ गुणवच्छत्रुसूदनाय नमः ।
ॐ गुणवत्सिद्धिदात्रे नमः ।
ॐ गुणवद्गौरवप्रदाय नमः ।
ॐ गुणवत्प्रणवस्वांताय नमः ।
ॐ गुणवद्गुणभूषणाय नमः ।
ॐ गुणवत्कुलविद्वेषि विनाशकरण-क्षमाय नमः ।
ॐ गुणिस्तुतगुणाय नमः ।
ॐ गर्जत्प्रलयांबुदनिःस्वनाय नमः ।
ॐ गजाय नमः ।
ॐ गजाननाय नमः ।
ॐ गजपतये नमः ।
ॐ गर्जन्नागयुद्धविशारदाय नमः ।
ॐ गजकर्णाय नमः ।
ॐ गजराजाय नमः ।
ॐ गजाननाय नमः ।
ॐ गजरूपधराय नमः ।
ॐ गर्जते नमः ।
ॐ गजयूथोद्धुरध्वनये नमः ।
ॐ गजाधीशाय नमः ।
ॐ गजाधराय नमः ।
ॐ गजासुरजयोद्धुरय नमः ।
ॐ गजदंताय नमः ।
ॐ गजवराय नमः ।
ॐ गजकुंभाय नमः ।
ॐ गजध्वनये नमः ।
ॐ गजमायाय नमः ।
ॐ गजमयाय नमः ।
ॐ गजश्रिये नमः ।
ॐ गजगर्जिताय नमः ।
ॐ गजामयहराय नमः ।
ॐ गजपुष्टिप्रदाय नमः ।
ॐ गजोत्पत्तये नमः ।
ॐ गजत्रात्रे नमः ।
ॐ गजहेतवे नमः ।
ॐ गजाधिपाय नमः ।
ॐ गजमुख्याय नमः ।
ॐ गजकुलप्रवराय नमः ।
ॐ गजदैत्यघ्ने नमः ।
ॐ गजकेतवे नमः ।
ॐ गजाध्यक्षाय नमः ।
ॐ गजसेतवे नमः ।
ॐ गजाकृतये नमः ।
ॐ गजवंद्याय नमः ।
ॐ गजप्राणाय नमः ।
ॐ गजसेव्याय नमः ।
ॐ गजप्रभवे नमः ।
ॐ गजमत्ताय नमः ।
ॐ गजेशानाय नमः ।
ॐ गजेशाय नमः ।
ॐ गजपुंगवाय नमः ।
ॐ गजदंतधराअय नमः ।
ॐ गर्जन्मधुपाय नमः ।
ॐ गजवेषभृते नमः ।
ॐ गजच्छद्मने नमः ।
ॐ गजाग्रस्थाय नमः ।
ॐ गजयायिने नमः ।
ॐ गजाजयाय नमः ।
ॐ गजराजे नमः ।
ॐ गजयूथस्थाय नमः ।
ॐ गजगर्जकभंजकाय नमः ।
ॐ गर्जितोज्झितदैत्यासिने नमः ।
ॐ गर्जितत्रातविष्टपाय नमः ।
ॐ गानज्ञाय नमः ।
ॐ गानकुशलाय नमः ।
ॐ गानतत्त्वविवेचकाय नमः ।
ॐ गानश्लाघिने नमः ।
ॐ गानरसाय नमः ।
ॐ गानज्ञानपरायणाय नमः ।
ॐ गानागमज्ञाय नमः ।
ॐ गानांगाय नमः ।
ॐ गानप्रवणचेतनाय नमः ।
ॐ गानध्येयाय नमः ।
ॐ गानगम्याय नमः ।
ॐ गानध्यानपरायणाय नमः ।
ॐ गानभुवे नमः ।
ॐ गानकृते नमः ।
ॐ गानचतुराय नमः ।
ॐ गानविद्याविशारदाय नमः ।
ॐ गानशीलाय नमः ।
ॐ गानशालिने नमः ।
ॐ गतश्रमाय नमः ।
ॐ गानविज्ञानसंपन्नाय नमः ।
ॐ गानश्रवणलालसाय नमः ।
ॐ गानायत्ताय नमः । ३००।

ॐ गानमयाय नमः ।
ॐ गानप्रणयवते नमः ।
ॐ गानध्यात्रे नमः ।
ॐ गानबुद्धये नमः ।
ॐ गानोत्सुकमनसे नमः ।
ॐ गानोत्सुकाय नमः ।
ॐ गानभूमये नमः ।
ॐ गानसीम्ने नमः ।
ॐ गानोज्ज्वलाय नमः ।
ॐ गानांगज्ञानवते नमः ।
ॐ गानमानवते नमः ।
ॐ गानपेशलाय नमः ।
ॐ गानवत्प्रणयाय नमः ।
ॐ गानसमुद्राय नमः ।
ॐ गानभूषणाय नमः ।
ॐ गानसिंधवे नमः ।
ॐ गानपराय नमः ।
ॐ गानप्राणाय नमः ।
ॐ गणाश्रयाय नमः ।
ॐ गनैकभुवे नमः ।
ॐ गानहृष्टाय नमः ।
ॐ गानचक्षुषे नमः ।
ॐ गनैकदृशे नमः ।
ॐ गानमत्ताय नमः ।
ॐ गानरुचये नमः ।
ॐ गानविदे नमः ।
ॐ गनवित्प्रियाय नमः ।
ॐ गानांतरात्मने नमः ।
ॐ गानाढ्याय नमः ।
ॐ गानभ्राजत्स्वभावाय नमः ।
ॐ गनमायाय नमः ।
ॐ गानधराय नमः ।
ॐ गानविद्याविशोधकाय नमः ।
ॐ गानाहितघ्नाय नमः ।
ॐ गानेन्द्राय नमः ।
ॐ गानलीलाय नमः ।
ॐ गतिप्रियाय नमः ।
ॐ गानाधीशाय नमः ।
ॐ गानलयाय नमः ।
ॐ गानाधाराय नमः ।
ॐ गतीश्वराय नमः ।
ॐ गानवन्मानदाय नमः ।
ॐ गानभूतये नमः ।
ॐ गानैकभूतिमते नमः ।
ॐ गानताननताय नमः ।
ॐ गानतानदानविमोहिताय नमः ।
ॐ गुरवे नमः ।
ॐ गुरूदरश्रेणये नमः ।
ॐ गुरुतत्त्वार्थदर्शनाय नमः ।
ॐ गुरुस्तुताय नमः ।
ॐ गुरुगुणाय नमः ।
ॐ गुरुमायाय नमः ।
ॐ गुरुप्रियाय नमः ।
ॐ गुरुकीर्तये नमः ।
ॐ गुरुभुजाय नमः ।
ॐ गुरुवक्षसे नमः ।
ॐ गुरुप्रभाय नमः ।
ॐ गुरुलक्षणसंपन्नाय नमः ।
ॐ गुरुद्रोहपराङ्मुखाय नमः ।
ॐ गुरुविद्याय नमः ।
ॐ गुरुप्रणाय नमः ।
ॐ गुरुबाहुबलोच्छ्रयाय नमः ।
ॐ गुरुदैत्यप्राणहराय नमः ।
ॐ गुरुदैत्यापहारकाय नमः ।
ॐ गुरुगर्वहराय नमः ।
ॐ गुरुप्रवराय नमः ।
ॐ गुरुदर्पघ्ने नमः ।
ॐ गुरुगौरवदायिने नमः ।
ॐ गुरुभीत्यपहारकाय नमः ।
ॐ गुरुशुण्डाय नमः ।
ॐ गुरुस्कन्धाय नमः ।
ॐ गुरुजंघाय नमः ।
ॐ गुरुप्रथाय नमः ।
ॐ गुरुभालाय नमः ।
ॐ गुरुगलाय नमः ।
ॐ गुरुश्रिये नमः ।
ॐ गुरुगर्वनुदे नमः ।
ॐ गुरवे नमः ।
ॐ गुरुपीनांसाय नमः ।
ॐ गुरुप्रणयलालसाय नमः ।
ॐ गुरुमुख्याय नमः ।
ॐ गुरुकुलस्थायिने नमः ।
ॐ गुणगुरवे नमः ।
ॐ गुरुसंशयभेत्रे नमः ।
ॐ गुरुमानप्रदायकाय नमः ।
ॐ गुरुधर्मसदाराध्याय नमः ।
ॐ गुरुधर्मनिकेतनाय नमः ।
ॐ गुरुदैत्यगलच्छेत्रे नमः ।
ॐ गुरुसैन्याय नमः ।
ॐ गुरुद्युतये नमः ।
ॐ गुरुधर्माग्रण्याय नमः ।
ॐ गुरुधर्मधुरंधराय नमः ।
ॐ गरिष्ठाय नमः ।
ॐ गुरुसंतापशमनाय नमः ।
ॐ गुरुपूजिताय नमः ।
ॐ गुरुधर्मधराय नमः ।
ॐ गौरवधर्मधराय नमः ।
ॐ गदापहाय नमः ।
ॐ गुरुशास्त्रविचारज्ञाय नमः ।
ॐ गुरुशास्त्रकृतोद्यमाय नमः । ४००।
ॐ गुरुशास्त्रार्थनिलयाय नमः ।
ॐ गुरुशास्त्रालयाय नमः ।
ॐ गुरुमन्त्राय नमः ।
ॐ गुरुश्रेष्ठाय नमः ।
ॐ गुरुमन्त्रफलप्रदाय नमः ।
ॐ गुरुस्त्रीगमनदोषप्रायश्चित्तनिवारकाय नमः ।
ॐ गुरुसंसारसुखदाय नमः ।
ॐ गुरुसंसारदुःखभिदे नमः ।
ॐ गुरुश्लाघापराय नमः ।
ॐ गौरभानुखंडावतंसभृते नमः ।
ॐ गुरुप्रसन्नमूर्तये नमः ।
ॐ गुरुशापविमोचकाय नमः ।
ॐ गुरुकांतये नमः ।
ॐ गुरुमहते नमः ।
ॐ गुरुशासनपालकाय नमः ।
ॐ गुरुतंत्राय नमः ।
ॐ गुरुप्रज्ञाय नमः ।
ॐ गुरुभाय नमः ।
ॐ गुरुदैवताय नमः ।
ॐ गुरुविक्रमसंचाराय नमः ।
ॐ गुरुदृशे नमः ।
ॐ गुरुविक्रमाय नमः ।
ॐ गुरुक्रमाय नमः ।
ॐ गुरुप्रेष्ठाय नमः ।
ॐ गुरुपाखंडखंडकाय नमः ।
ॐ गुरुगर्जितसंपूर्णब्रह्माण्डाय नमः ।
ॐ गुरुगर्जिताय नमः ।
ॐ गुरुपुत्रप्रियसखाय नमः ।
ॐ गुरुपुत्रभयापहाय नमः ।
ॐ गुरुपुत्रपरित्रात्रे नमः ।
ॐ गुरुपुत्रवरप्रदाय नमः ।
ॐ गुरुपुत्रार्तिशमनाय नमः ।
ॐ गुरुपुत्राधिनाशनाय नमः ।
ॐ गुरुपुत्रप्राणदाय नमः ।
ॐ गुरुभक्तिपरायणाय नमः ।
ॐ गुरुविज्ञानविभवाय नमः ।
ॐ गौरभानुवरप्रदाय नमः ।
ॐ गौरभानुसुताय नमः ।
ॐ गौरभानुत्रासापहारकाय नमः ।
ॐ गौरभानुप्रियाय नमः ।
ॐ गौरभानवे नमः ।
ॐ गौरववर्धनाय नमः ।
ॐ गौरभानुपरित्रात्रे नमः ।
ॐ गौरभानुसखाय नमः ।
ॐ गौरभानुप्रभवे नमः ।
ॐ गौरभानुमत्प्राणनाशनाय नमः ।
ॐ गौरीतेजःसमुत्पन्नाय नमः ।
ॐ गौरीहृदयनन्दनाय नमः ।
ॐ गौरीस्तनंधयाय नमः ।
ॐ गौरीमनोवाञ्चितसिद्धिकृते नमः ।
ॐ गौराय नमः ।
ॐ गौरगुणाय नमः ।
ॐ गौरप्रकाशाय नमः ।
ॐ गौरभैरवाय नमः ।
ॐ गौरीशनन्दनाय नमः ।
ॐ गौरीप्रियपुत्राय नमः ।
ॐ गदाधराय नमः ।
ॐ गौरीवरप्रदाय नमः ।
ॐ गौरीप्रणयाय नमः ।
ॐ गौरच्छवये नमः ।
ॐ गौरीगणेश्वराय नमः ।
ॐ गौरीप्रवणाय नमः ।
ॐ गौरभावनाय नमः ।
ॐ गौरात्मने नमः ।
ॐ गौरकीर्तये। ४६५।
ॐ गौरभावाय नमः ।
ॐ गरिष्ठदृशे नमः ।
ॐ गौतमाय नमः ।
ॐ गौतमीनाथाय नमः ।
ॐ गौतमीप्राणवल्लभाय नमः ।
ॐ गौतमाभीष्टवरदाय नमः ।
ॐ गौतमाभयदायकाय नमः ।
ॐ गौतमप्रणयप्रह्वाय नमः ।
ॐ गौतमाश्रमदुःखघ्ने नमः ।
ॐ गौतमीतीरसंचारिणे नमः ।
ॐ गौतमीतीर्थदायकाय नमः ।
ॐ गौतमापत्परिहराय नमः ।
ॐ गौतमाधिविनाशनाय नमः ।
ॐ गोपतये नमः ।
ॐ गोधनाय नमः ।
ॐ गोपाय नमः ।
ॐ गोपालप्रियदर्शनाय नमः ।
ॐ गोपालाय नमः ।
ॐ गोगणाधीशाय नमः ।
ॐ गोकश्मलनिवर्तकाय नमः ।
ॐ गोसहस्राय नमः ।
ॐ गोपवराय नमः ।
ॐ गोपगोपीसुखावहाय नमः ।
ॐ गोवर्धनाय नमः ।
ॐ गोपगोपाय नमः ।
ॐ गोपाय नमः ।
ॐ गोकुलवर्धनाय नमः ।
ॐ गोचराय नमः ।
ॐ गोचराध्य्क्षाय नमः ।
ॐ गोचरप्रीतिवृद्धिकृते नमः ।
ॐ गोमिने नमः ।
ॐ गोकष्टसंत्रात्रे नमः ।
ॐ गोसंतापनिवर्तकाय नमः ।
ॐ गोष्ठाय नमः ।
ॐ गोष्ठाश्रयाय नमः । ५००।
ॐ गोष्ठपतये नमः ।
ॐ गोधनवर्धनाय नमः ।
ॐ गोष्ठप्रियाय नमः ।
ॐ गोष्ठमयाय नमः ।
ॐ गोष्ठामयनिवर्तकाय नमः ।
ॐ गोलोकाय नमः ।
ॐ गोलकाय नमः ।
ॐ गोभृते नमः ।
ॐ गोभर्त्रे नमः ।
ॐ गोसुखावहाय नमः ।
ॐ गोदुहे नमः ।
ॐ गोधुग्गणप्रेष्ठाय नमः ।
ॐ गोदोग्ध्रे नमः ।
ॐ गोपयःप्रियाय नमः ।
ॐ गोत्राय नमः ।
ॐ गोत्रपतये नमः ।
ॐ गोत्रभवाय नमः ।
ॐ गोत्रभयापहाय नमः ।
ॐ गोत्रवृद्धिकराय नमः ।
ॐ गोत्रप्रियाय नमः ।
ॐ गोत्रातिनाशनाय नमः ।
ॐ गोत्रोद्धारपराय नमः ।
ॐ गोत्रप्रभवाय नमः ।
ॐ गोत्रदेवतायै नमः ।
ॐ गोत्रविख्यातनाम्ने नमः ।
ॐ गोत्रिणे नमः ।
ॐ गोत्रप्रपालकाय नमः ।
ॐ गोत्रसेतवे नमः ।
ॐ गोत्रकेतवे नमः ।
ॐ गोत्रहेतवे नमः ।
ॐ गतक्लमाय नमः ।
ॐ गोत्रत्राणकराय नमः ।
ॐ गोत्रपतये नमः ।
ॐ गोत्रेशपूजिताय नमः ।
ॐ गोत्रविदे नमः ।
ॐ गोत्रभित्त्रात्रे नमः ।
ॐ गोत्रभिद्वरदायकाय नमः ।
ॐ गोत्रभित्पूजितपदाय नमः ।
ॐ गोत्रभिच्छत्रुसूदनाय नमः ।
ॐ गोत्रभित्प्रीतिदाय नमः ।
ॐ गोत्रभिदे नमः ।
ॐ गोत्रपालकाय नमः ।
ॐ गोत्रभिद्गीतचरिताय नमः ।
ॐ गोत्रभिद्राज्यरक्षकाय नमः ।
ॐ गोत्रभिद्वरदायिने नमः ।
ॐ गोत्रभित्प्राणनिलयाय नमः ।
ॐ गोत्रभिद्भयसंहर्त्रे नमः ।
ॐ गोत्रभिन्मानदायकाय नमः ।
ॐ गोत्रभिद्गोपनपराय नमः ।
ॐ गोत्रभित्सैन्यनायकाय नमः ।
ॐ गोत्राधिपप्रियाय नमः ।
ॐ गोत्रापुत्रप्रीताय नमः ।
ॐ गिरिप्रियाय नमः ।
ॐ ग्रन्थज्ञाय नमः ।
ॐ ग्रन्थकृते नमः ।
ॐ ग्रन्थग्रन्थिदाय नमः ।
ॐ ग्रन्थविघ्नघ्ने नमः ।
ॐ ग्रन्थादये नमः ।
ॐ ग्रन्थसञ्चारये नमः ।
ॐ ग्रन्थश्रवणलोलुपाय नमः ।
ॐ ग्रन्ताधीनक्रियाय नमः ।
ॐ ग्रन्थप्रियाय नमः ।
ॐ ग्रन्थार्थतत्त्वविदे नमः ।
ॐ ग्रन्थसंशयसंछेदिने नमः ।
ॐ ग्रन्थवक्त्राय नमः ।
ॐ ग्रहाग्रण्ये नमः ।
ॐ ग्रन्थगीतगुणाय नमः ।
ॐ ग्रन्थगीताय नमः ।
ॐ ग्रन्थादिपूजिताय नमः ।
ॐ ग्रन्थारंभस्तुताय नमः ।
ॐ ग्रन्थग्राहिणे नमः ।
ॐ ग्रन्थार्थपारदृशे नमः ।
ॐ ग्रन्थदृशे नमः ।
ॐ ग्रन्थविज्ञानाय नमः ।
ॐ ग्रन्थसंदर्शशोधकाय नमः ।
ॐ ग्रन्थकृत्पूजिताय नमः ।
ॐ ग्रन्थकराय नमः ।
ॐ ग्रन्थपरायणाय नमः ।
ॐ ग्रन्थपारायणपराय नमः ।
ॐ ग्रन्थसंदेहभंजकाय नमः ।
ॐ ग्रन्थकृद्वरदात्रे नमः ।
ॐ ग्रन्थकृते नमः ।
ॐ ग्रन्थवन्दिताय नमः ।
ॐ ग्रन्थानुरक्ताय नमः ।
ॐ ग्रन्थज्ञाय नमः ।
ॐ ग्रन्थानुग्रहदायकाय नमः ।
ॐ ग्रन्थान्तरात्मने नमः ।
ॐ ग्रन्थार्थपण्डिताय नमः ।
ॐ ग्रन्थसौहृदाय नमः ।
ॐ ग्रन्थपारङ्गमाय नमः ।
ॐ ग्रन्थगुणविदे नमः ।
ॐ ग्रन्थविग्रहाय नमः ।
ॐ ग्रन्थसेवते नमः ।
ॐ ग्रन्थहेतवे नमः ।
ॐ ग्रन्थकेतवे नमः ।
ॐ ग्रहाग्रगाय नमः ।
ॐ ग्रन्थपूज्याय नमः ।
ॐ ग्रन्थगेयाय नमः ।
ॐ ग्रन्थग्रथनलालसाय नमः ।
ॐ ग्रन्थभूमये नमः । ६००।

ॐ ग्रहश्रेष्ठाय नमः ।
ॐ ग्रहकेतवे नमः ।
ॐ ग्रहाश्रयाय नमः ।
ॐ ग्रन्थकाराय नमः ।
ॐ ग्रन्थकारमान्याय नमः ।
ॐ ग्रन्थप्रसारकाय नमः ।
ॐ ग्रन्थश्रमज्ञाय नमः ।
ॐ ग्रन्थांगाय नमः ।
ॐ ग्रन्थभ्रमनिवारकाय नमः ।
ॐ ग्रन्थप्रवणसर्वाङ्गाय नमः ।
ॐ ग्रन्थप्रणयतत्पराय नमः ।
ॐ गीताय नमः ।
ॐ गीतगुणाय नमः ।
ॐ गीतकीर्तये नमः ।
ॐ गीतविशारदाय नमः ।
ॐ गीतस्फीतये नमः ।
ॐ गीतप्रणयिने नमः ।
ॐ गीतचंचुराय नमः ।
ॐ गीतप्रसन्नाय नमः ।
ॐ गीतात्मने नमः ।
ॐ गीतलोलाय नमः ।
ॐ गीतस्पृहाय नमः ।
ॐ गीताश्रयाय नमः ।
ॐ गीतमयाय नमः ।
ॐ गीततत्वार्थकोविदाय नमः ।
ॐ गीतसंशयसंछेत्रे नमः ।
ॐ गीतसङ्गीतशासनाय नमः ।
ॐ गीतार्थज्ञाय नमः ।
ॐ गीततत्वाय नमः ।
ॐ गीतातत्वाय नमः ।
ॐ गताश्रयाय नमः ।
ॐ गीतसाराय नमः ।
ॐ गीतकृतये नमः ।
ॐ गीतविघ्नविनाशनाय नमः ।
ॐ गीतासक्ताय नमः ।
ॐ गीतलीनाय नमः ।
ॐ गीताविगतसंज्व्राय नमः ।
ॐ गीतैकदृशे नमः ।
ॐ गीतभूतये नमः ।
ॐ गीताप्रियाय नमः ।
ॐ गतालसाय नमः ।
ॐ गीतवाद्यपटवे नमः ।
ॐ गीतप्रभवे नमः ।
ॐ गीतार्थतत्वविदे नमः ।
ॐ गीतागीतविवेकज्ञाय नमः ।
ॐ गीतप्रवणचेतनाय नमः ।
ॐ गतभिये नमः ।
ॐ गतविद्वेषाय नमः ।
ॐ गतसंसारबंधनाय नमः ।
ॐ गतमायाय नमः ।
ॐ गतत्रासाय नमः ।
ॐ गतदुःखाय नमः ।
ॐ गतज्वराय नमः ।
ॐ गतासुहृदे नमः ।
ॐ गताज्ञानाय नमः ।
ॐ गतदुष्टाशयाय नमः ।
ॐ गताय नमः ।
ॐ गतार्तये नमः ।
ॐ गतसंकल्पाय नमः ।
ॐ गतदुष्टविचेष्टिताय नमः ।
ॐ गताहंहारसंचाराय नमः ।
ॐ गतदर्पाय नमः ।
ॐ गताहिताय नमः ।
ॐ गताविद्याय नमः ।
ॐ गतभयाय नमः ।
ॐ गतागतनिवारकाय नमः ।
ॐ गतव्यथाय नमः ।
ॐ गतापायाय नमः ।
ॐ गतदोषाय नमः ।
ॐ गतेः पराय नमः ।
ॐ गतसर्वविकाराय नमः ।
ॐ गजगर्जितकुञ्जराय नमः ।
ॐ गतकंपितमूपृष्ठाय नमः ।
ॐ गतरुषे नमः ।
ॐ गतकल्मषाय नमः ।
ॐ गतदैन्याय नमः ।
ॐ गतस्तैन्याय नमः ।
ॐ गतमानाय नमः ।
ॐ गतश्रमाय नमः ।
ॐ गतक्रोधाय नमः ।
ॐ गतग्लानये नमः ।
ॐ गतम्लानये नमः ।
ॐ गतभ्रमाय नमः ।
ॐ गताभावाय नमः ।
ॐ गतभवाय नमः ।
ॐ गततत्वार्थसंशयाय नमः ।
ॐ गयासुरशिरश्छेत्रे नमः ।
ॐ गयासुरवरप्रदाय नमः ।
ॐ गयावासाय नमः ।
ॐ गयानाथाय नमः ।
ॐ गयावासिनमस्कृतय नमः ।
ॐ गयातीर्थफलाध्यक्षाय नमः ।
ॐ गयायात्राफलप्रदाय नमः ।
ॐ गयामयाय नमः ।
ॐ गयाक्षेत्राय नमः ।
ॐ गयाक्षेत्रनिवासकृते नमः ।
ॐ गयावासिस्तुताय नमः ।
ॐ गायन्मधुव्रतलसत्कटाय नमः ।
ॐ गायकाय नमः ।
ॐ गायकवराय नमः । ७००।
ॐ गायकेष्टफलप्रदाय नमः ।
ॐ गायकप्रणयिने नमः ।
ॐ गात्रे नमः ।
ॐ गायकाभयदायकाय नमः ।
ॐ गायकप्रवणस्वांताय नमः ।
ॐ गायकप्रथमाय नमः ।
ॐ गायकोद्गीतसंप्रीताय नमः ।
ॐ गायकोत्कटविघ्नघ्ने नमः ।
ॐ गानगेयाय नमः ।
ॐ गायकेशाय नमः ।
ॐ गायकांतरसंचाराय नमः ।
ॐ गायकप्रियदाय नमः ।
ॐ गायकाधीनविग्रहाय नमः ।
ॐ गेयाय नमः ।
ॐ गेयगुणाय नमः ।
ॐ गेयचरिताय नमः ।
ॐ गेयतत्वविदे नमः ।
ॐ गायकत्रासघ्ने नमः ।
ॐ ग्रंथाय नमः ।
ॐ ग्रंथतत्वविवेचकाय नमः ।
ॐ गाढानुरागय नमः ।
ॐ गाढांगाय नमः ।
ॐ गाढगंगाजलोद्वहाय नमः ।
ॐ गाढावगाढजलधये नमः ।
ॐ गाढप्रज्ञाय नमः ।
ॐ गतामयाय नमः ।
ॐ गाढप्रत्यर्थिसैन्याय नमः ।
ॐ गाढानुग्रहतत्पराय नमः ।
ॐ गाढाश्लेषरसाभिज्ञाय नमः ।
ॐ गाढनिर्वृत्तिसाधकाय नमः ।
ॐ गंगाधरेष्टवरदाय नमः ।
ॐ गंगाधरभयापहाय नमः ।
ॐ गंगाधरगुरवे नमः ।
ॐ गंगाधरध्यानपरायणाय नमः ।
ॐ गंगाधरस्तुताय नमः ।
ॐ गंगाधरराध्याय नमः ।
ॐ गतस्मयाय नमः ।
ॐ गंगाधरप्रियाय नमः ।
ॐ गंगाधराय नमः ।
ॐ गंगांबुसुन्दराय नमः ।
ॐ गंगाजलरसास्वाद चतुराय नमः ।
ॐ गंगानिरताय नमः ।
ॐ गंगाजलप्रणयवते नमः ।
ॐ गंगातीरविहाराय नमः ।
ॐ गंगाप्रियाय नमः ।
ॐ गंगाजलावगाहनपराय नमः ।
ॐ गन्धमादनसंवासाय नमः ।
ॐ गन्धमादनकेलिकृते नमः ।
ॐ गन्धानुलिप्तसर्वाङ्गाय नमः ।
ॐ गन्धलुभ्यन्मधुव्रताय नमः ।
ॐ गन्धाय नमः ।
ॐ गन्धर्वराजाय नमः ।
ॐ गन्धर्वप्रियकृते नमः ।
ॐ गन्धर्वविद्यातत्वज्ञाय नमः ।
ॐ गन्धर्वप्रीतिवर्धनाय नमः ।
ॐ गकारबीजनिलयाय नमः ।
ॐ गन्धकाय नमः ।
ॐ गर्विगर्वनुदे नमः ।
ॐ गन्धर्वगणसंसेव्याय नमः ।
ॐ गन्धर्ववरदायकाय नमः ।
ॐ गन्धर्वाय नमः ।
ॐ गन्धमातङ्गाय नमः ।
ॐ गन्धर्वकुलदैवताय नमः ।
ॐ गन्धर्वसंशयच्छेत्रे नमः ।
ॐ गन्धर्ववरदर्पघ्ने नमः ।
ॐ गन्धर्वप्रवणस्वान्ताय नमः ।
ॐ गन्धर्वगणसंस्तुताय नमः ।
ॐ गन्धर्वार्चितपादाब्जाय नमः ।
ॐ गन्धर्वभयहारकाय नमः ।
ॐ गन्धर्वाभयदाय नमः ।
ॐ गन्धर्वप्रीतिपालकाय नमः ।
ॐ गन्धर्वगीतचरिताय नमः ।
ॐ गन्धर्वप्रणयोत्सुकाय नमः ।
ॐ गन्धर्वगानश्रवणप्रणयिने नमः ।
ॐ गन्धर्वभाजनाय नमः ।
ॐ गन्धर्वत्राणसन्नद्धय नमः ।
ॐ गन्धर्वसमरक्षमाय नमः ।
ॐ गन्धर्वस्त्रीभिराराध्याय नमः ।
ॐ गानाय नमः ।
ॐ गानपटवे नमः ।
ॐ गच्छाय नमः ।
ॐ गच्छपतये नमः ।
ॐ गच्छनायकाय नमः ।
ॐ गच्छगर्वघ्ने नमः ।
ॐ गच्छराजाय नमः ।
ॐ गच्छेशाय नमः ।
ॐ गच्छराजनमस्कृताय नमः ।
ॐ गच्छप्रियाय नमः ।
ॐ गच्छगुरवे नमः ।
ॐ गच्छत्राणकृतोद्यमाय नमः ।
ॐ गच्छप्रभवे नमः ।
ॐ गच्छचराय नमः ।
ॐ गच्छप्रियकृतोद्यमाय नमः ।
ॐ गच्छातीतगुणाय नमः ।
ॐ गच्छमर्यादाप्रतिपालकाय नमः ।
ॐ गच्छधात्रे नमः ।
ॐ गच्छभर्त्रे नमः ।
ॐ गच्छवन्द्याय नमः ।
ॐ गुरोर्गुरवे नमः ।
ॐ गृत्साय नमः । ८००।
ॐ गृत्समदाय नमः ।
ॐ गृत्समदाभीष्टवरप्रदाय नमः ।
ॐ गीर्वाणगीतचरिताय नमः ।
ॐ गीर्वाणगणसेविताय नमः ।
ॐ गीर्वाणवरदात्रे नमः ।
ॐ गीर्वाणभयनाशकृते नमः ।
ॐ गीर्वाणगणसङ्गीताय नमः ।
ॐ गीर्वाणारातिसूदनाय नमः ।
ॐ गीर्वाणधाम्ने नमः ।
ॐ गीर्वाणगोप्त्रे नमः ।
ॐ गीर्वाणगर्वनुदे नमः ।
ॐ गीर्वाणार्तिहराय नमः ।
ॐ गीर्वाणवरदायकाय नमः ।
ॐ गीर्वाणशरणाय नमः ।
ॐ गीतनाम्ने नमः ।
ॐ गीर्वाणसुन्दराय नमः ।
ॐ गीर्वाणप्राणदाय नमः ।
ॐ गंत्रे नमः ।
ॐ गीर्वाणानीकरक्षकाय नमः ।
ॐ गुहेहापूरकाय नमः ।
ॐ गन्धमत्ताय नमः ।
ॐ गीर्वाणपुष्टिदाय नमः ।
ॐ गीर्वाणप्रयुतत्रात्रे नमः ।
ॐ गीतगोत्राय नमः ।
ॐ गताहिताय नमः ।
ॐ गीर्वाणसेवितपदाय नमः ।
ॐ गीर्वाणप्रथिताय नमः ।
ॐ गलते नमः ।
ॐ गीर्वाणगोत्रप्रवराय नमः ।
ॐ गीर्वाणबलदाय नमः ।
ॐ गीर्वाणप्रियकर्त्रे नमः ।
ॐ गीर्वाणागमसारविदे नमः ।
ॐ गीर्वाणागमसंपत्तये नमः ।
ॐ गीर्वाणव्यसनापत्ने नमः ।
ॐ गीर्वाणप्रणयाय नमः ।
ॐ गीतग्रहणोत्सुकमानसाय नमः ।
ॐ गीर्वाणमदसंहर्त्रे नमः ।
ॐ गीर्वाणगणपालकाय नमः ।
ॐ ग्रहाय नमः ।
ॐ ग्रहपतये नमः ।
ॐ ग्रहाय नमः ।
ॐ ग्रहपीडाप्रणाशनाय नमः ।
ॐ ग्रहस्तुताय नमः ।
ॐ ग्रहाध्यक्षाय नमः ।
ॐ ग्रहेशाय नमः ।
ॐ ग्रहदैवताय नमः ।
ॐ ग्रहकृते नमः ।
ॐ ग्रहभर्त्रे नमः ।
ॐ ग्रहेशानाय नमः ।
ॐ ग्रहेश्वराय नमः ।
ॐ ग्रहाराध्याय नमः ।
ॐ ग्रहत्रात्रे नमः ।
ॐ ग्रहगोप्त्रे नमः ।
ॐ ग्रहोत्कटाय नमः ।
ॐ ग्रहगीतगुणाय नमः ।
ॐ ग्रन्थप्रणेत्रे नमः ।
ॐ ग्रहवन्दिताय नमः ।
ॐ गविने नमः ।
ॐ गवीश्वराय नमः ।
ॐ ग्रहणे नमः ।
ॐ ग्रहष्ठायनमः ।
ॐ ग्रहगर्वघ्ने नमः ।
ॐ गवांप्रियाय नमः ।
ॐ गवांनाथाय नमः ।
ॐ गवीशानाय नमः ।
ॐ गवांपतये नमः ।
ॐ गव्यप्रियाय नमः ।
ॐ गवांगोप्त्रे नमः ।
ॐ गविसंपत्तिसाधकाय नमः ।
ॐ गविरक्षणसन्नद्धाय नमः ।
ॐ गविभयहरय नमः ।
ॐ गविगर्वहराय नमः ।
ॐ गोदाय नमः ।
ॐ गोप्रदाय नमः ।
ॐ गोजयप्रदाय नमः ।
ॐ गोजायुतबलाय नमः ।
ॐ गंडगुंजन्मधुव्रताय नमः ।
ॐ गंडस्थलगलद्दानमिलन्मत्तालिमण्डिताय नमः ।
ॐ गुडाय नमः ।
ॐ गुडाप्रियाय नमः ।
ॐ गण्डगलद्दानाय नमः ।
ॐ गुडाशनाय नमः ।
ॐ गुडाकेशाय नमः ।
ॐ गुडाकेशसहायाय नमः ।
ॐ गुडलड्डुभुजे नमः ।
ॐ गुडभुजे नमः ।
ॐ गुडभुग्गण्याय नमः ।
ॐ गुडाकेशवरप्रदाय नमः ।
ॐ गुडाकेशार्चितपदाय नमः ।
ॐ गुडाकेशसखाय नमः ।
ॐ गदाधरार्चितपदाय नमः ।
ॐ गदाधरजयप्रदाय नमः ।
ॐ गदायुधाय नमः ।
ॐ गदापाणये नमः ।
ॐ गदायुद्धविशारदाय नमः ।
ॐ गदघ्ने नमः ।
ॐ गददर्पघ्ने नमः ।
ॐ गदगर्वप्रणाशनाय नमः ।
ॐ गदग्रस्तपरित्रात्रे नमः ।
ॐ गदाडंबरखण्डकाय नमः । ९००।

ॐ गुहाय नमः ।
ॐ गुहाग्रजाय नमः ।
ॐ गुप्ताय नमः ।
ॐ गुहाशायिने नमः ।
ॐ गुहाशयाय नमः ।
ॐ गुहप्रीतिकराय नमः ।
ॐ गूढाय नमः ।
ॐ गूढगुल्फाय नमः ।
ॐ गुणैकदृशे नमः ।
ॐ गिरे नमः ।
ॐ गीष्पतये नमः ।
ॐ गिरीशानाय नमः ।
ॐ गीर्देवीगीतसद्गुणाय नमः ।
ॐ गीर्देवाय नमः ।
ॐ गीष्प्रियाय नमः ।
ॐ गीर्भुवे नमः ।
ॐ गीरात्मने नमः ।
ॐ गीष्प्रियङ्कराय नमः ।
ॐ गीर्भूमये अमः ।
ॐ गीरसज्ञ्याय नमः ।
ॐ गीःप्रसन्नाय नमः ।
ॐ गिरीश्वराय नमः ।
ॐ गिरीशजाय नमः ।
ॐ गिरीशायिने नमः ।
ॐ गिरिराजसुखावहाय नमः ।
ॐ गिरिराजार्चितपदाय नमः ।
ॐ गिरिराजनमस्कृताय नमः ।
ॐ गिरिराजगुहाविष्टाय नमः ।
ॐ गिरिराजाभयप्रदाय नमः ।
ॐ गिरिराजेष्टवरदाय नमः ।
ॐ गिरिराजप्रपालकाय नमः ।
ॐ गिरिराजसुतासूनवे नमः ।
ॐ गिरिराजजयप्रदाय नमः ।
ॐ गिरिव्रजवनस्थायिने नमः ।
ॐ गिरिव्रजचराय नमः ।
ॐ गर्गाय नमः ।
ॐ गर्गप्रियाय नमः ।
ॐ गर्गदेवाय नमः ।
ॐ गर्गनमस्कृताय नमः ।
ॐ गर्गभीतिहराय नमः ।
ॐ गर्गवरदाय नमः ।
ॐ गर्गसंस्तुताय नमः ।
ॐ गर्गगीतप्रसन्नात्मने नमः ।
ॐ गर्गानन्दकराय नमः ।
ॐ गर्गप्रियाय नमः ।
ॐ गर्गमानप्रदाय नमः ।
ॐ गर्गारिभञ्जकाय नमः ।
ॐ गर्गवर्गपरित्रात्रे नमः ।
ॐ गर्गसिद्धिप्रदायकाय नमः ।
ॐ गर्गग्लानिहराय नमः ।
ॐ गर्गश्रमनुदे नमः ।
ॐ गर्गसङ्गताय नमः ।
ॐ गर्गाचार्याय नमः ।
ॐ गर्गऋषये नमः ।
ॐ गर्गसन्मानभाजनाय नमः ।
ॐ गंभीराय नमः ।
ॐ गणितप्रज्ञाय नमः ।
ॐ गणितागमसारविदे नमः ।
ॐ गणकाय नमः ।
ॐ गणकश्लाघ्याय नमः ।
ॐ गणकप्रणयोत्सुकाय नमः ।
ॐ गणकप्रवणस्वान्ताय नमः ।
ॐ गणिताय नमः ।
ॐ गणितागमाय नमः ।
ॐ गद्याय नमः ।
ॐ गद्यमयाय नमः ।
ॐ गद्यपद्यविद्याविवेचकाय नमः ।
ॐ गललग्नमहानागाय नमः ।
ॐ गलदर्चिषे नमः ।
ॐ गलन्मदाय नमः ।
ॐ गलत्कुष्ठिव्यथाहन्त्रे नमः ।
ॐ गलत्कुष्ठिसुखप्रदाय नमः ।
ॐ गंभीरनाभये नमः ।
ॐ गंभीरस्वराय नमः ।
ॐ गंभीरलोचनाय नमः ।
ॐ गंभीरगुणसंपन्नाय नमः ।
ॐ गंभीरगतिशोभनाय नमः ।
ॐ गर्भप्रदाय नमः ।
ॐ गर्भरूपाय नमः ।
ॐ गर्भापद्विनिवारकाय नमः ।
ॐ गर्भागमनसंभूतये नमः ।
ॐ गर्भदाय नमः ।
ॐ गर्भशोकनुदे नमः ।
ॐ गर्भत्रात्रे नमः ।
ॐ गर्भगोप्त्रे नमः ।
ॐ गर्भपुष्टिकराय नमः ।
ॐ गर्भगौरवसाधनाय नमः ।
ॐ गर्भगर्वनुदे नमः ।
ॐ गरीयसे नमः ।
ॐ गर्वनुदे नमः ।
ॐ गर्वमर्दिने नमः ।
ॐ गरदमर्दकाय नमः ।
ॐ गरसंतापशमनाय नमः ।
ॐ गुरुराजसुखप्रदाय नमः ।
ॐ गर्भाश्रयाय नमः ।
ॐ गर्भमयाय नमः ।
ॐ गर्भामयनिवारकाय नमः ।
ॐ गर्भाधाराय नमः ।
ॐ गर्भधराय नमः ।
ॐ गर्भसन्तोषसाधकाय नमः । १०००।

श्री ललिता सहस्त्रनाम

ॐ ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः ।
ॐ श्रीमहाराज्ञै नमः ।
ॐ श्रीमत्सिंहासनेश्वर्यै नमः ।
ॐ चिदग्निकुण्डसम्भूतायै नमः ।
ॐ देवकार्यसमुद्यतायै नमः ।
ॐ ॐ उद्यद्भानुसहस्राभायै नमः ।
ॐ चतुर्बाहुसमन्वितायै नमः ।
ॐ रागस्वरूपपाशाढ्यायै नमः ।
ॐ क्रोधाकाराङ्कुशोज्ज्वलायै नमः ।
ॐ मनोरूपेक्षुकोदण्डायै नमः । 10

ॐ पञ्चतन्मात्रसायकायै नमः ।
ॐ निजारुणप्रभापूरमज्जद् ब्रह्माण्डमण्डलायै नमः ।
ॐ चम्पकाशोकपुन्नागसौगन्धिक-लसत्कचायै नमः ।
ॐ कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डितायै नमः ।
ॐ ॐ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितायै नमः ।
ॐ मुखचन्द्रकलङ्काभमृगनाभिविशेषकायै नमः ।
ॐ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिकायै नमः ।
ॐ वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचनायै नमः ।
ॐ नवचम्पकपुष्पाभनासादण्डविराजितायै नमः ।
ॐ ताराकान्तितिरस्कारिनासाभरणभासुरायै नमः । 20

ॐ कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरायै नमः ।
ॐ ताटङ्कयुगलीभूततपनोडुपमण्डलायै नमः ।
ॐ पद्मरागशिलादर्शपरिभाविकपोलभुवे नमः ।
ॐ नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदायै नमः ।
ॐ शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वलायै नमः ।
ॐ कर्पूरवीटिकामोदसमाकर्षि दिगन्तरायै नमः ।
ॐ निजसल्लापमाधुर्य विनिर्भत्सितकच्छप्यै नमः ।
ॐ मन्दस्मितप्रभापूरमज्जत्कामेशमानसायै नमः ।
ॐ अनाकलितसादृश्यचिबुकश्रीविराजितायै नमः ।
ॐ कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः । 30

ॐ कनकाङ्गदकेयूरकमनीयमुजान्वितायै नमः ।
ॐ रत्नग्रैवेय चिन्ताकलोलमुक्ताफलान्वितायै नमः ।
ॐ कामेश्वारप्रेमरत्नमणिप्रतिपणस्तन्यै नमः ।
ॐ नाभ्यालवालरोमालिलताफलकुचद्वय्यै नमः ।
ॐ लक्ष्यरोमलताधारतासमुन्नेयमध्यमायै नमः ।
ॐ स्तनभारदलन्मध्यपट्टबन्धवलित्रयायै नमः ।
ॐ ॐ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतट्यै नमः ।
ॐ रत्नकिङ्किणिकारम्यरशनादामभूषितायै नमः ।
ॐ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्वितायै नमः ।
ॐ माणिक्यमुकुटाकारजानुद्वयविराजितायै नमः । 40

ॐ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिकायै नमः ।
ॐ गूढगूल्फायै नमः ।
ॐ कूर्म पृष्ठजयिष्णुप्रपदान्वितायै नमः ।
ॐ नखदीधितिसञ्छन्ननमज्जनतमोगुणायै नमः ।
ॐ पदद्वयप्रभाजालपराकृतसरोरुहायै नमः ।
ॐ शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजायै नमः ।
ॐ मरालीमन्दगमनायै नमः ।
ॐ महालावण्यशेवधये नमः ।
ॐ सर्वारुणायै नमः ।
ॐ अनवद्याङ्ग्यै नमः । 50

ॐ सर्वाभरणभूषितायै नमः ।
ॐ शिवकामेश्वराङ्कस्थायै नमः ।
ॐ शिवायै नमः ।
ॐ स्वाधीनवल्लभायै नमः ।
ॐ सुमेरुमध्यशृङ्गस्थायै नमः ।
ॐ श्रीमन्नगरनायिकायै नमः ।
ॐ चिन्तामणिगृहान्तस्थायै नमः ।
ॐ पञ्चब्रह्मासनस्थितायै नमः ।
ॐ महापद्माटवीसंस्थायै नमः ।
ॐ कदम्बवनवासिन्यै नमः । 60

ॐ सुधासागरमध्यस्थायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कामदायिन्यै नमः ।
ॐ देवर्षिगणसङ्घातस्तूयमानात्मवैभायै नमः ।
ॐ भण्डासुरवधोद्युक्तशक्तिसेनासमन्वितायै नमः ।
ॐ सम्पत्करीसमारूढसिन्दुरव्रजसेवितायै नमः ।
ॐ ॐ अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै नमः ।
ॐ चक्रराजरथारूढसर्वायुधपरिष्कृतायै नमः ।
ॐ गेयचक्ररथारूढमन्त्रिणीपरिसेवितायै नमः ।
ॐ किरिचक्ररथारूढदण्डनाथापुरस्कृतायै नमः । 70

ॐ ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगायै नमः ।
ॐ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षितायै नमः ।
ॐ नित्यापराक्रमाटोपनिरीक्षणसमुत्सुकायै नमः ।
ॐ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दितायै नमः ।
ॐ मन्त्रिण्यम्बाविरचितविषङ्गवधतोषितायै नमः ।
ॐ विशुक्रप्राणहरणवाराहीवीर्यनन्दितायै नमः ।
ॐ कामेश्वरमुखालोककल्पितश्रीगणेश्वरायै नमः ।
ॐ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षितायै नमः ।
ॐ भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नमः ।
ॐ कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः । 80

ॐ महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः ।
ॐ कामेश्वरास्त्रनिर्दग्धसभाण्डासुरशून्यकायै नमः ।
ॐ ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायै नमः ।
ॐ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषध्यै नमः ।
ॐ श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजायै नमः ।
ॐ कण्ठाधः कटिपर्यन्तमध्यकूटस्वरूपिण्यै नमः ।
ॐ शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः ।
ॐ ॐ मूलमन्त्रात्मिकायै नमः ।
ॐ मूलकूटत्रयकलेबरायै नमः ।
ॐ कुलामृतैकरसिकायै नमः । 90

ॐ कुलसङ्केतपालिन्यै नमः ।
ॐ कुलाङ्गनायै नमः ।
ॐ कुलान्तःस्थायै नमः ।
ॐ कौलिन्यै नमः ।
ॐ कुलयोगिन्यै नमः ।
ॐ अकुलायै नमः ।
ॐ समयान्तस्थायै नमः ।
ॐ समयाचारतत्परायै नमः ।
ॐ मूलाधारैकनिलयायै नमः ।
ॐ ब्रह्मग्रन्थिविभेदिन्यै नमः । 100

ॐ मणिपूरान्तरुदितायै नमः ।
ॐ विष्णुग्रन्थिविभेदिन्यै नमः ।
ॐ आज्ञाचक्रान्तरालस्थायै नमः ।
ॐ रुद्रग्रन्थिविभेदिन्यै नमः ।
ॐ सहस्राराम्बुजारूढायै नमः ।
ॐ सुधासाराभिवर्षिण्यै नमः ।
ॐ तटिल्लतासमरुच्यै नमः ।
ॐ षट्चक्रोपरिसंस्थितायै नमः ।
ॐ महासक्त्यै नमः ।
ॐ ॐ कुण्डलिन्यै नमः । 110

ॐ बिसतन्तुतनीयस्यै नमः ।
ॐ भवान्यै नमः ।
ॐ भावनागम्यायै नमः ।
ॐ भवारण्यकुठारिकायै नमः ।
ॐ भद्रप्रियायै नमः ।
ॐ भद्रमूर्त्यै नमः ।
ॐ भक्तसौभाग्यदायिन्यै नमः ।
ॐ भक्तिप्रियायै नमः ।
ॐ भक्तिगम्यायै नमः ।
ॐ भक्तिवश्यायै नमः । 120

ॐ भयापहायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ शारदाराध्यायै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शर्मदायिन्यै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ श्रीकर्यै नमः ।
ॐ साध्व्यै नमः ।
ॐ शरच्चन्द्रनिभाननायै नमः ।
ॐ शातोदर्यै नमः । 130

ॐ शान्तिमत्यै नमः ।
ॐ ॐ निराधारायै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ निर्लेपायै नमः ।
ॐ निर्मलायै नमः ।
ॐ नित्यायै नमः ।
ॐ निराकारायै नमः ।
ॐ निराकुलायै नमः ।
ॐ निर्गुणायै नमः ।
ॐ निष्कलायै नमः । 140

ॐ शान्तायै नमः ।
ॐ निष्कामायै नमः ।
ॐ निरुपप्लवायै नमः ।
ॐ नित्यमुक्तायै नमः ।
ॐ निर्विकारायै नमः ।
ॐ निष्प्रपञ्चायै नमः ।
ॐ निराश्रयायै नमः ।
ॐ नित्यशुद्धायै नमः ।
ॐ नित्यबुद्धायै नमः ।
ॐ निरवद्यायै नमः । 150

ॐ निरन्तरायै नमः ।
ॐ निष्कारणायै नमः ।
ॐ निष्कलङ्कायै नमः ।
ॐ ॐ निरुपाधये नमः ।
ॐ निरीश्वरायै नमः ।
ॐ नीरागयै नमः ।
ॐ रागमथन्यै नमः ।
ॐ निर्मदायै नमः ।
ॐ मदनाशिन्यै नमः ।
ॐ निश्चिन्तायै नमः । 160

ॐ निरहङ्कारायै नमः ।
ॐ निर्मोहायै नमः ।
ॐ मोहनाशिन्यै नमः ।
ॐ निर्ममायै नमः ।
ॐ ममताहन्त्र्यै नमः ।
ॐ निष्पापायै नमः ।
ॐ पापनाशिन्यै नमः ।
ॐ निष्क्रोधायै नमः ।
ॐ क्रोधशमन्यै नमः ।
ॐ निर्लोभायै नमः । 170

ॐ लोभनाशिन्यै नमः ।
ॐ निःसंशयायै नमः ।
ॐ संशयघ्न्यै नमः ।
ॐ निर्भवायै नमः ।
ॐ भवनाशिन्यै नमः ।
ॐ ॐ निर्विकल्पायै नमः ।
ॐ निराबाधायै नमः ।
ॐ निर्भेदायै नमः ।
ॐ भेदनाशिन्यै नमः ।
ॐ निर्नाशायै नमः । 180

ॐ मृत्युमथन्यै नमः ।
ॐ निष्क्रियायै नमः ।
ॐ निष्परिग्रहायै नमः ।
ॐ निस्तुलायै नमः ।
ॐ नीलचिकुरायै नमः ।
ॐ निरपायायै नमः ।
ॐ निरत्ययायै नमः ।
ॐ दुर्लभायै नमः ।
ॐ दुर्गमायै नमः ।
ॐ दुर्गायै नमः । 190

ॐ दुःखहन्त्र्यै नमः ।
ॐ सुखप्रदायै नमः ।
ॐ दुष्टदूरायै नमः ।
ॐ दुराचारशमन्यै नमः ।
ॐ दोषवर्जितायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सान्द्रकरुणायै नमः ।
ॐ ॐ समानाधिकवर्जितायै नमः ।
ॐ सर्वशक्तिमय्यै नमः ।
ॐ सर्वमङ्गलायै नमः । 200

ॐ सद्गतिप्रदायै नमः ।
ॐ सर्वेश्वयै नमः ।
ॐ सर्वमय्यै नमः ।
ॐ सर्वमन्त्रस्वरूपिण्यै नमः ।
ॐ सर्वयन्त्रात्मिकायै नमः ।
ॐ सर्वतन्त्ररूपायै नमः ।
ॐ मनोन्मन्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ महालक्ष्म्यै नमः । 210

ॐ मृडप्रियायै नमः ।
ॐ महारूपायै नमः ।
ॐ महापूज्यायै नमः ।
ॐ महापातकनाशिन्यै नमः ।
ॐ महामायायै नमः ।
ॐ महासत्वायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महारत्यै नमः ।
ॐ महाभोगायै नमः ।
ॐ ॐ महैश्वर्यायै नमः । 220

ॐ महावीर्यायै नमः ।
ॐ महाबलायै नमः ।
ॐ महाबुद्ध्यै नमः ।
ॐ महासिद्ध्यै नमः ।
ॐ महायोगेश्वरेश्वर्यै नमः ।
ॐ महातन्त्रायै नमः ।
ॐ महामन्त्रायै नमः ।
ॐ महायन्त्रायै नमः ।
ॐ महासनायै नमः ।
ॐ महायागक्रमाराध्यायै नमः । 230

ॐ महाभैरवपूजितायै नमः ।
ॐ महेश्वरमहाकल्पमहा ताण्डवसाक्षिण्यै नमः ।
ॐ महाकामेशमहिष्यै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ चतुःषष्ट्युपचाराढ्यायै नमः ।
ॐ चतुःषष्टिकलामय्यै नमः ।
ॐ महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः ।
ॐ मनुविद्यायै नमः ।
ॐ चन्द्रविद्यायै नमः ।
ॐ ॐ चन्द्रमण्डलमध्यगायै नमः । 240

ॐ चारुरूपायै नमः ।
ॐ चारुहासायै नमः ।
ॐ चारुचन्द्रकलाधरायै नमः ।
ॐ चराचरजगन्नाथायै नमः ।
ॐ चक्रराजनिकेतनायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ पद्मनयनायै नमः ।
ॐ पद्मरागसमप्रभायै नमः ।
ॐ पञ्चप्रेतासनासीनायै नमः ।
ॐ पञ्चब्रह्मस्परूपिण्यै नमः । 250

ॐ चिन्मय्यै नमः ।
ॐ परमानन्दायै नमः ।
ॐ विज्ञानघनरूपिण्यै नमः ।
ॐ ध्यानध्यातृध्येयरूपायै नमः ।
ॐ र्ध्माधर्मविवर्जितायै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ जागरिण्यै नमः ।
ॐ स्वपत्न्यै नमः ।
ॐ तैजसात्मिकायै नमः ।
ॐ सुप्तायै नमः । 260

ॐ प्राज्ञात्मिकायै नमः ।
ॐ ॐ तुर्यायै नमः ।
ॐ सर्वावस्थाविवर्जितायै नमः ।
ॐ सृष्ठिकर्त्र्यै नमः ।
ॐ ब्रह्मरूपायै नमः ।
ॐ गोप्त्र्यै नमः ।
ॐ गोविन्दरूपिण्यै नमः ।
ॐ संहारिण्यै नमः ।
ॐ रुद्ररूपायै नमः ।
ॐ तिरोधानकर्यै नमः । 270

ॐ ईश्वर्यै नमः ।
ॐ सदाशिवायै नमः ।
ॐ अनुग्रहदायै नमः ।
ॐ पञ्चकृत्यपरायणायै नमः ।
ॐ भानुमण्डलमध्यस्थायै नमः ।
ॐ भैरव्यै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ पद्मासनायै नमः ।
ॐ भगवत्यै नमः ।
ॐ पद्मनाभसहोदर्यै नमः । 280

ॐ उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः ।
ॐ सहस्रशीर्षवदनायै नमः ।
ॐ ॐ सहस्राक्ष्यै नमः ।
ॐ सहस्रपदे नमः ।
ॐ आब्रह्मकीटजनन्यै नमः ।
ॐ वर्णाश्रमविधायिन्यै नमः ।
ॐ निजाज्ञारूपनिगमायै नमः ।
ॐ पुण्यापुण्यफलप्रदायै नमः ।
ॐ श्रुतिसीमन्तसिन्दूरीकृत पादाब्जधूलिकायै नमः ।
ॐ सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकायै नमः । 290

ॐ पुरुषार्थप्रदायै नमः ।
ॐ पूर्णायै नमः ।
ॐ भोगिन्यै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ अम्बिकायै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ हरिब्रह्मेन्द्रसेवितायै नमः ।
ॐ नारायण्यै नमः ।
ॐ नादरूपायै नमः ।
ॐ नामरूपविवर्जितायै नमः । 300

ॐ ह्रीङ्कार्यै नमः ।
ॐ ह्रीमत्यै नमः ।
ॐ ॐ हृद्यायै नमः ।
ॐ हेयोपादेयवर्जितायै नमः ।
ॐ राजराजार्चितायै नमः ।
ॐ राज्ञै नमः ।
ॐ रम्यायै नमः ।
ॐ राजीवलोचनायै नमः ।
ॐ रञ्जन्यै नमः ।
ॐ रमण्यै नमः । 310

ॐ रस्यायै नमः ।
ॐ रणत्किङ्किणिमेखलायै नमः ।
ॐ रमायै नमः ।
ॐ राकेन्दुवदनायै नमः ।
ॐ रतिरूपायै नमः ।
ॐ रतिप्रियायै नमः ।
ॐ रक्षाकर्यै नमः ।
ॐ राक्षसघ्न्यै नमः ।
ॐ रामायै नमः ।
ॐ रमणलम्पटायै नमः । 320

ॐ काम्यायै नमः ।
ॐ कामकलारूपायै नमः ।
ॐ कदम्बकुसुमप्रियायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ ॐ जगतीकन्दायै नमः ।
ॐ करुणारससागरायै नमः ।
ॐ कलावत्यै नमः ।
ॐ कलालापायै नमः ।
ॐ कान्तायै नमः ।
ॐ कादम्बरीप्रियायै नमः । 330

ॐ वरदायै नमः ।
ॐ वामनयनायै नमः ।
ॐ वारुणीमदविह्वलायै नमः ।
ॐ विश्वाधिकायै नमः ।
ॐ वेदवेद्यायै नमः ।
ॐ विन्ध्याचलनिवासिन्यै नमः ।
ॐ विधात्र्यै नमः ।
ॐ वेदजनन्यै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ विलासिन्यै नमः । 340

ॐ क्षेत्रस्वरूपायै नमः ।
ॐ क्षेत्रेश्यै नमः ।
ॐ क्षेत्रक्षेत्रज्ञपालिन्यै नमः ।
ॐ क्षयवृद्धिविनिर्मुक्तायै नमः ।
ॐ क्षेत्रपालसमर्चितायै नमः ।
ॐ विजयायै नमः ।
ॐ ॐ विमलायै नमः ।
ॐ वन्द्यायै नमः ।
ॐ वन्दारुजनवत्सलायै नमः ।
ॐ वाग्वादिन्यै नमः । 350

ॐ वामकेश्यै नमः ।
ॐ वह्निमण्डलवासिन्यै नमः ।
ॐ भक्तिमत्कल्पलतिकायै नमः ।
ॐ पशुपाशविमोचिन्यै नमः ।
ॐ संहृताशेषपाषण्डायै नमः ।
ॐ सदाचारप्रवर्तिकायै नमः ।
ॐ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिकायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तापसाराध्यायै नमः ।
ॐ तनुमध्यायै नमः । 360

ॐ तमोपहायै नमः ।
ॐ चित्यै नमः ।
ॐ तत्पदलक्ष्यार्थायै नमः ।
ॐ चिदेकरसरूपिण्यै नमः ।
ॐ स्वात्मानन्दलवीभूत-ब्रह्माद्यानन्दसन्तत्यै नमः ।
ॐ परायै नमः ।
ॐ ॐ प्रत्यक् चितीरूपायै नमः ।
ॐ पश्यन्त्यै नमः ।
ॐ परदेवतायै नमः ।
ॐ मध्यमायै नमः । 370

ॐ वैखरीरूपायै नमः ।
ॐ भक्तमानसहंसिकायै नमः ।
ॐ कामेश्वरप्राणनाड्यै नमः ।
ॐ कृतज्ञायै नमः ।
ॐ कामपूजितायै नमः ।
ॐ श्रृङ्गाररससम्पूर्णायै नमः ।
ॐ जयायै नमः ।
ॐ जालन्धरस्थितायै नमः ।
ॐ ओड्याणपीठनिलयायै नमः ।
ॐ बिन्दुमण्डलवासिन्यै नमः । 380

ॐ रहोयागक्रमाराध्यायै नमः ।
ॐ रहस्तर्पणतर्पितायै नमः ।
ॐ सद्यः प्रसादिन्यै नमः ।
ॐ विश्वसाक्षिण्यै नमः ।
ॐ साक्षिवर्जितायै नमः ।
ॐ षडङ्गदेवतायुक्तायै नमः ।
ॐ षाड्गुण्यपरिपूरितायै नमः ।
ॐ नित्यक्लिन्नायै नमः ।
ॐ ॐ निरुपमायै नमः ।
ॐ निर्वाणसुखदायिन्यै नमः । 390

ॐ नित्याषोडशिकारूपायै नमः ।
ॐ श्रीकण्ठार्धशरीरिण्यै नमः ।
ॐ प्रभावत्यै नमः ।
ॐ प्रभारूपायै नमः ।
ॐ प्रसिद्धायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ अव्यक्तायै नमः ।
ॐ व्क्ताव्यक्तस्वरूपिण्यै नमः ।
ॐ व्यापिन्यै नमः । 400

ॐ विविधाकारायै नमः ।
ॐ विद्याविद्यास्वरूपिण्यै नमः ।
ॐ महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः ।
ॐ भक्ताहार्दतमोभेदभानुमद्भानुसन्तत्यै नमः ।
ॐ शिवदूत्यै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवमूर्त्यै नमः ।
ॐ शिवङ्कर्यै नमः ।
ॐ ॐ शिवप्रियायै नमः ।
ॐ शिवपरायै नमः । 410

ॐ शिष्टेष्टायै नमः ।
ॐ शिष्टपूजितायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ स्वप्रकाशायै नमः ।
ॐ मनोवाचामगोचरायै नमः ।
ॐ चिच्छक्त्यै नमः ।
ॐ चेतनारूपायै नमः ।
ॐ जडशक्त्यै नमः ।
ॐ जडात्मिकायै नमः ।
ॐ गायत्र्यै नमः । 420

ॐ व्याहृत्यै नमः ।
ॐ सन्ध्यायै नमः ।
ॐ द्विजवृन्दनिषेवितायै नमः ।
ॐ तत्त्वासनायै नमः ।
ॐ तस्मै नमः ।
ॐ तुभ्यं नमः ।
ॐ अय्यै नमः ।
ॐ पञ्चकोशान्तरस्थितायै नमः ।
ॐ निःसीममहिम्ने नमः ।
ॐ नित्ययौवनायै नमः । 430

ॐ ॐ मदशालिन्यै नमः ।
ॐ मदघूर्णितरक्ताक्ष्यै नमः ।
ॐ मदपाटलगण्डभुवे नमः ।
ॐ चन्दनद्रवदिग्धाङ्ग्यै नमः ।
ॐ चाम्पेयकुसुमप्रियायै नमः ।
ॐ कुशलायै नमः ।
ॐ कोमलाकारायै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ कुलेश्वर्यै नमः ।
ॐ कुलकुण्डालयायै नमः । 440

ॐ कौलमार्गतत्परसेवितायै नमः ।
ॐ कुमारगणनाथाम्बायै नमः ।
ॐ तुष्ट्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ मत्यै नमः ।
ॐ धृत्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ स्वस्तिमत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ नन्दिन्यै नमः । 450

ॐ विघ्ननाशिन्यै नमः ।
ॐ तेजोवत्यै नमः ।
ॐ ॐ त्रिनयनायै नमः ।
ॐ लोलाक्षीकामरूपिण्यै नमः ।
ॐ मालिन्यै नमः ।
ॐ हंसिन्यै नमः ।
ॐ मात्रे नमः ।
ॐ मलयाचलवासिन्यै नमः ।
ॐ सुमुख्यै नमः ।
ॐ नलिन्यै नमः । 460

ॐ सुभ्रुवे नमः ।
ॐ शोभनायै नमः ।
ॐ सुरनायिकायै नमः ।
ॐ कालकण्ठ्यै नमः ।
ॐ कान्तिमत्यै नमः ।
ॐ क्षोभिण्यै नमः ।
ॐ सूक्ष्मरूपिण्यै नमः ।
ॐ वज्रेश्वर्यै नमः ।
ॐ वामदेव्यै नमः ।
ॐ वयो‌உवस्थाविवर्जितायै नमः । 470

ॐ सिद्धेश्वर्यै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ सिद्धमात्रे नमः ।
ॐ यशस्विन्यै नमः ।
ॐ ॐ विशुद्धिचक्रनिलयायै नमः ।
ॐ आरक्तवर्णायै नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ खट्वाङ्गादिप्रहरणायै नमः ।
ॐ वदनैकसमन्वितायै नमः ।
ॐ पायसान्नप्रियायै नमः । 480

ॐ त्वक्स्थायै नमः ।
ॐ पशुलोकभयङ्कर्यै नमः ।
ॐ अमृतादिमहाशक्तिसंवृतायै नमः ।
ॐ डाकिनीश्वर्यै नमः ।
ॐ अनाहताब्जनिलयायै नमः ।
ॐ श्यामाभायै नमः ।
ॐ वदनद्वयायै नमः ।
ॐ दंष्ट्रोज्वलायै नमः ।
ॐ अक्षमालादिधरायै नमः ।
ॐ रुधिरसंस्थितायै नमः । 490

ॐ कालरात्र्यादिशक्त्यौघवृतायै नमः ।
ॐ स्निग्धौदनप्रियायै नमः ।
ॐ महावीरेन्द्रवरदायै नमः ।
ॐ राकिण्यम्बास्वरूपिण्यै नमः ।
ॐ मणिपूराब्जनिलयायै नमः ।
ॐ ॐ वदनत्रयसंयुतायै नमः ।
ॐ वज्राधिकायुधोपेतायै नमः ।
ॐ डामर्यादिभिरावृतायै नमः ।
ॐ रक्तवर्णायै नमः ।
ॐ मांसनिष्ठायै नमः । 500

501. गुडान्नप्रीतमानसायै नमः ।
ॐ समस्तभक्तसुखदायै नमः ।
ॐ लाकिन्यम्बास्वरूपिण्यै नमः ।
ॐ स्वाधिष्टानाम्बुजगतायै नमः ।
ॐ चतुर्वक्त्रमनोहरायै नमः ।
ॐ शूलाद्यायुधसम्पन्नायै नमः ।
ॐ पीतवर्णायै नमः ।
ॐ अतिगर्वितायै नमः ।
ॐ मेदोनिष्ठायै नमः ।
ॐ मधुप्रीतायै नमः । 510

ॐ बन्दिन्यादिसमन्वितायै नमः ।
ॐ दध्यन्नासक्तहृदयायै नमः ।
ॐ काकिनीरूपधारिण्यै नमः ।
ॐ मूलाधाराम्बुजारूढायै नमः ।
ॐ पञ्चवक्त्रायै नमः ।
ॐ अस्थिसंस्थितायै नमः ।
ॐ अङ्कुशादिप्रहरणायै नमः ।
ॐ ॐ वरदादि निषेवितायै नमः ।
ॐ मुद्गौदनासक्तचित्तायै नमः ।
ॐ साकिन्यम्बास्वरूपिण्यै नमः । 520

ॐ आज्ञाचक्राब्जनिलायै नमः ।
ॐ शुक्लवर्णायै नमः ।
ॐ षडाननायै नमः ।
ॐ मज्जासंस्थायै नमः ।
ॐ हंसवतीमुख्यशक्तिसमन्वितायै नमः ।
ॐ हरिद्रान्नैकरसिकायै नमः ।
ॐ हाकिनीरूपधारिण्यै नमः ।
ॐ सहस्रदलपद्मस्थायै नमः ।
ॐ सर्ववर्णोपशोभितायै नमः ।
ॐ सर्वायुधधरायै नमः । 530

ॐ शुक्लसंस्थितायै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ सर्वौदनप्रीतचित्तायै नमः ।
ॐ याकिन्यम्बास्वरूपिण्यै नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः ।
ॐ अमत्यै नमः ।
ॐ मेधायै नमः ।
ॐ ॐ श्रुत्यै नमः ।
ॐ स्मृत्यै नमः । 540

ॐ अनुत्तमायै नमः ।
ॐ पुण्यकीर्त्यै नमः ।
ॐ पुण्यलभ्यायै नमः ।
ॐ पुण्यश्रवणकीर्तनायै नमः ।
ॐ पुलोमजार्चितायै नमः ।
ॐ बन्धमोचन्यै नमः ।
ॐ बर्बरालकायै नमः ।
ॐ विमर्शरूपिण्यै नमः ।
ॐ विद्यायै नमः ।
ॐ वियदादिजगत्प्रसुवे नमः । 550

ॐ सर्व व्याधिप्रशमन्यै नमः ।
ॐ सर्व मृत्युनिवारिण्यै नमः ।
ॐ अग्रगण्यायै नमः ।
ॐ अचिन्त्यरूपायै नमः ।
ॐ कलिकल्मषनाशिन्यै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ कालहन्त्र्यै नमः ।
ॐ कमलाक्षनिषेवितायै नमः ।
ॐ ताम्बूलपूरितमुख्यै नमः ।
ॐ दाडिमीकुसुमप्रभायै नमः । 560

ॐ ॐ मृगाक्ष्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ मुख्यायै नमः ।
ॐ मृडान्यै नमः ।
ॐ मित्ररूपिण्यै नमः ।
ॐ नित्यतृप्तायै नमः ।
ॐ भक्तनिधये नमः ।
ॐ नियन्त्र्यै नमः ।
ॐ निखिलेश्वर्यै नमः ।
ॐ मैत्र्यादिवासनालभ्यायै नमः । 570

ॐ महाप्रलयसाक्षिण्यै नमः ।
ॐ पराशक्त्यै नमः ।
ॐ परानिष्ठायै नमः ।
ॐ प्रज्ञानघनरूपिण्यै नमः ।
ॐ माध्वीपानालसायै नमः ।
ॐ मत्तायै नमः ।
ॐ मातृकावर्ण रूपिण्यै नमः ।
ॐ महाकैलासनिलयायै नमः ।
ॐ मृणालमृदुदोर्लतायै नमः ।
ॐ महनीयायै नमः । 580

ॐ दयामूर्त्यै नमः ।
ॐ महासाम्राज्यशालिन्यै नमः ।
ॐ ॐ आत्मविद्यायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ कामसेवितायै नमः ।
ॐ श्रीषोडशाक्षरीविद्यायै नमः ।
ॐ त्रिकूटायै नमः ।
ॐ कामकोटिकायै नमः ।
ॐ कटाक्षकिङ्करीभूतकमलाकोटिसेवितायै नमः । 590

ॐ शिरःस्थितायै नमः ।
ॐ चन्द्रनिभायै नमः ।
ॐ भालस्थायै‌ऐ नमः ।
ॐ इन्द्रधनुःप्रभायै नमः ।
ॐ हृदयस्थायै नमः ।
ॐ रविप्रख्यायै नमः ।
ॐ त्रिकोणान्तरदीपिकायै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ दैत्यहन्त्र्यै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः । 600

ॐ दरान्दोलितदीर्घाक्ष्यै नमः ।
ॐ दरहासोज्ज्वलन्मुख्यै नमः ।
ॐ गुरूमूर्त्यै नमः ।
ॐ ॐ गुणनिधये नमः ।
ॐ गोमात्रे नमः ।
ॐ गुहजन्मभुवे नमः ।
ॐ देवेश्यै नमः ।
ॐ दण्डनीतिस्थायै नमः ।
ॐ दहराकाशरूपिण्यै नमः ।
ॐ प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजितायै नमः । 610

ॐ कलात्मिकायै नमः ।
ॐ कलानाथायै नमः ।
ॐ काव्यालापविमोदिन्यै नमः ।
ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः ।
ॐ आदिशक्तयै नमः ।
ॐ अमेयायै नमः ।
ॐ आत्मने नमः ।
ॐ परमायै नमः ।
ॐ पावनाकृतये नमः ।
ॐ अनेककोटिब्रह्माण्डजनन्यै नमः । 620

ॐ दिव्यविग्रहायै नमः ।
ॐ क्लीङ्कार्यै नमः ।
ॐ केवलायै नमः ।
ॐ ॐ गुह्यायै नमः ।
ॐ कैवल्यपददायिन्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिजगद्वन्द्यायै नमः ।
ॐ त्रिमूर्त्यै नमः ।
ॐ त्रिदशेश्वर्यै नमः ।
ॐ त्र्यक्षर्यै नमः । 630

ॐ दिव्यगन्धाढ्यायै नमः ।
ॐ सिन्दूरतिलकाञ्चितायै नमः ।
ॐ उमायै नमः ।
ॐ शैलेन्द्रतनयायै नमः ।
ॐ गौर्यै नमः ।
ॐ गन्धर्वसेवितायै नमः ।
ॐ विश्वगर्भायै नमः ।
ॐ स्वर्णगर्भायै नमः ।
ॐ अवरदायै नमः ।
ॐ वागधीश्वर्यै नमः । 640

ॐ ध्यानगम्यायै नमः ।
ॐ अपरिच्छेद्यायै नमः ।
ॐ ज्ञानदायै नमः ।
ॐ ज्ञानविग्रहायै नमः ।
ॐ सर्ववेदान्तसंवेद्यायै नमः ।
ॐ ॐ सत्यानन्दस्वरूपिण्यै नमः ।
ॐ लोपामुद्रार्चितायै नमः ।
ॐ लीलाक्लृप्तब्रह्माण्डमण्डलायै नमः ।
ॐ अदृश्यायै नमः ।
ॐ दृश्यरहितायै नमः । 650

ॐ विज्ञात्र्यै नमः ।
ॐ वेद्यवर्जितायै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगदायै नमः ।
ॐ योग्यायै नमः ।
ॐ योगानन्दायै नमः ।
ॐ युगन्धरायै नमः ।
ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः ।
ॐ सर्वाधारायै नमः ।
ॐ सुप्रतिष्ठायै नमः । 660

ॐ सदसद्रूपधारिण्यै नमः ।
ॐ अष्टमूर्त्यै नमः ।
ॐ अजाजैत्र्यै नमः ।
ॐ लोकयात्राविधायिन्यै नमः ।
ॐ एकाकिन्यै नमः ।
ॐ ॐ भूमरूपायै नमः ।
ॐ निद्वैतायै नमः ।
ॐ द्वैतवर्जितायै नमः ।
ॐ अन्नदायै नमः ।
ॐ वसुदायै नमः । 670

ॐ वृद्धायै नमः ।
ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः ।
ॐ बृहत्यै नमः ।
ॐ ब्राह्मण्यै नमः ।
ॐ ब्राह्मयै नमः ।
ॐ ब्रह्मानन्दायै नमः ।
ॐ बलिप्रियायै नमः ।
ॐ भाषारूपायै नमः ।
ॐ बृहत्सेनायै नमः ।
ॐ भावाभावविर्जितायै नमः । 680

ॐ सुखाराध्यायै नमः ।
ॐ शुभकर्यै नमः ।
ॐ शोभनासुलभागत्यै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ राज्यदायिन्यै नमः ।
ॐ राज्यवल्लभायै नमः ।
ॐ राजत्कृपायै नमः ।
ॐ ॐ राजपीठनिवेशितनिजाश्रितायै नमः ।
ॐ राज्यलक्ष्म्यै नमः ।
ॐ कोशनाथायै नमः । 690

ॐ चतुरङ्गबलेश्वर्यै नमः ।
ॐ साम्राज्यदायिन्यै नमः ।
ॐ सत्यसन्धायै नमः ।
ॐ सागरमेखलायै नमः ।
ॐ दीक्षितायै नमः ।
ॐ दैत्यशमन्यै नमः ।
ॐ सर्वलोकवंशकर्यै नमः ।
ॐ सर्वार्थदात्र्यै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सच्चिदानन्दरूपिण्यै नमः । 700

ॐ देशकालापरिच्छिन्नायै नमः ।
ॐ सर्वगायै नमः ।
ॐ सर्वमोहिन्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ शास्त्रमय्यै नमः ।
ॐ गुहाम्बायै नमः ।
ॐ गुह्यरूपिण्यै नमः ।
ॐ सर्वोपाधिविनिर्मुक्तायै नमः ।
ॐ ॐ सदाशिवपतिव्रतायै नमः ।
ॐ सम्प्रदायेश्वर्यै नमः । 710

ॐ साधुने नमः ।
ॐ यै नमः ।
ॐ गुरूमण्डलरूपिण्यै नमः ।
ॐ कुलोत्तीर्णायै नमः ।
ॐ भगाराध्यायै नमः ।
ॐ मायायै नमः ।
ॐ मधुमत्यै नमः ।
ॐ मह्यै नमः ।
ॐ गणाम्बायै नमः ।
ॐ गुह्यकाराध्यायै नमः । 720

ॐ कोमलाङ्ग्यै नमः ।
ॐ गुरुप्रियायै नमः ।
ॐ स्वतन्त्रायै नमः ।
ॐ सर्वतन्त्रेश्यै नमः ।
ॐ दक्षिणामूर्तिरूपिण्यै नमः ।
ॐ सनकादिसमाराध्यायै नमः ।
ॐ शिवज्ञानप्रदायिन्यै नमः ।
ॐ चित्कलायै नमः ।
ॐ आनन्दकलिकायै नमः ।
ॐ प्रेमरूपायै नमः । 730

ॐ ॐ प्रियङ्कर्यै नमः ।
ॐ नामपारायणप्रीतायै नमः ।
ॐ नन्दिविद्यायै नमः ।
ॐ नटेश्वर्यै नमः ।
ॐ मिथ्याजगदधिष्ठानायै नमः ।
ॐ मुक्तिदायै नमः ।
ॐ मुक्तिरूपिण्यै नमः ।
ॐ लास्यप्रियायै नमः ।
ॐ लयकर्यै नमः ।
ॐ लज्जायै नमः । 740

ॐ रम्भादिवन्दितायै नमः ।
ॐ भवदावसुधावृष्ट्यै नमः ।
ॐ पापारण्यदवानलायै नमः ।
ॐ दौर्भाग्यतूलवातूलायै नमः ।
ॐ जराध्वान्तरविप्रभायै नमः ।
ॐ भाग्याब्धिचन्द्रिकायै नमः ।
ॐ भक्तचित्तकेकिघनाघनायै नमः ।
ॐ रोगपर्वतदम्भोलये नमः ।
ॐ मृत्युदारुकुठारिकायै नमः ।
ॐ महेश्वर्यै नमः । 750

ॐ महाकाल्यै नमः ।
ॐ महाग्रासायै नमः ।
ॐ महाशनायै नमः ।
ॐ अपर्णायै नमः ।
ॐ ॐ चण्डिकायै नमः ।
ॐ चण्डमुण्डासुरनिषूदिन्यै नमः ।
ॐ क्षराक्षरात्मिकायै नमः ।
ॐ सर्वलोकेश्यै नमः ।
ॐ विश्वधारिण्यै नमः ।
ॐ त्रिवर्गदात्र्यै नमः । 760

ॐ सुभगायै नमः ।
ॐ त्र्यम्बकायै नमः ।
ॐ त्रिगुणात्मिकायै नमः ।
ॐ स्वर्गापवर्गदायै नमः ।
ॐ शुद्धायै नमः ।
ॐ जपापुष्पनिभाकृतये नमः ।
ॐ ओजोवत्यै नमः ।
ॐ द्युतिधरायै नमः ।
ॐ यज्ञरूपायै नमः ।
ॐ प्रियव्रतायै नमः । 770

ॐ दुराराध्यायै नमः ।
ॐ दुराधर्षायै नमः ।
ॐ पाटलीकुसुमप्रियायै नमः ।
ॐ महत्यै नमः ।
ॐ मेरुनिलयायै नमः ।
ॐ मन्दारकुसुमप्रियायै नमः ।
ॐ ॐ वीराराध्यायै नमः ।
ॐ विराड्रूपायै नमः ।
ॐ विरजसे नमः ।
ॐ विश्वतोमुख्यै नमः । 780

ॐ प्रत्यग्रूपायै नमः ।
ॐ पराकाशायै नमः ।
ॐ प्राणदायै नमः ।
ॐ प्राणरूपिण्यै नमः ।
ॐ मार्ताण्डभैरवाराध्यायै नमः ।
ॐ मन्त्रिणीन्यस्तराज्यधुरे नमः ।
ॐ त्रिपुरेश्यै नमः ।
ॐ जयत्सेनायै नमः ।
ॐ निस्त्रैगुण्यायै नमः ।
ॐ परापरायै नमः । 790

ॐ सत्यज्ञानानन्दरूपायै नमः ।
ॐ सामरस्यपरायणायै नमः ।
ॐ कपर्दिन्यै नमः ।
ॐ कलामालायै नमः ।
ॐ कामदुघे नमः ।
ॐ कामरूपिण्यै नमः ।
ॐ कलानिधये नमः ।
ॐ काव्यकलायै नमः ।
ॐ ॐ रसज्ञायै नमः ।
ॐ रसशेवधये नमः । 800

ॐ पुष्टायै नमः ।
ॐ पुरातनायै नमः ।
ॐ पूज्यायै नमः ।
ॐ पुष्करायै नमः ।
ॐ पुष्करेक्षणायै नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ परमाणवे नमः ।
ॐ परात्परायै नमः ।
ॐ पाशहस्तायै नमः । 810

ॐ पाशहन्त्र्यै नमः ।
ॐ परमन्त्रविभेदिन्यै नमः ।
ॐ मूर्तायै नमः ।
ॐ अमूर्तायै नमः ।
ॐ अनित्यतृप्तायै नमः ।
ॐ मुनिमानसहंसिकायै नमः ।
ॐ सत्यव्रतायै नमः ।
ॐ सत्यरूपायै नमः ।
ॐ सर्वान्तर्यामिण्यै नमः ।
ॐ सत्यै नमः । 820

ॐ ॐ ब्रह्माण्यै नमः ।
ॐ ब्रह्मणे नमः ।
ॐ जनन्यै नमः ।
ॐ बहुरूपायै नमः ।
ॐ बुधार्चितायै नमः ।
ॐ प्रसवित्र्यै नमः ।
ॐ प्रचण्डायै नमः ।
ॐ आज्ञायै नमः ।
ॐ प्रतिष्ठायै नमः ।
ॐ प्रकटाकृतये नमः । 830

ॐ प्राणेश्वर्यै नमः ।
ॐ प्राणदात्र्यै नमः ।
ॐ पञ्चाशत्पीठरूपिण्यै नमः ।
ॐ विश्रृङ्खलायै नमः ।
ॐ विविक्तस्थायै नमः ।
ॐ वीरमात्रे नमः ।
ॐ वियत्प्रसुवे नमः ।
ॐ मुकुन्दायै नमः ।
ॐ मुक्तिनिलयायै नमः ।
ॐ मूलविग्रहरूपिण्यै नमः । 840

ॐ भावज्ञायै नमः ।
ॐ भवरोगध्न्यै नमः ।
ॐ ॐ भवचक्रप्रवर्तिन्यै नमः ।
ॐ छन्दःसारायै नमः ।
ॐ शास्त्रसारायै नमः ।
ॐ मन्त्रसारायै नमः ।
ॐ तलोदर्यै नमः ।
ॐ उदारकीर्तये नमः ।
ॐ उद्दामवैभवायै नमः ।
ॐ वर्णरूपिण्यै नमः । 850

ॐ जन्ममृत्युजरातप्तजन
विश्रान्तिदायिन्यै नमः ।
ॐ सर्वोपनिषदुद् घुष्टायै नमः ।
ॐ शान्त्यतीतकलात्मिकायै नमः ।
ॐ गम्भीरायै नमः ।
ॐ गगनान्तःस्थायै नमः ।
ॐ गर्वितायै नमः ।
ॐ गानलोलुपायै नमः ।
ॐ कल्पनारहितायै नमः ।
ॐ काष्ठायै नमः ।
ॐ अकान्तायै नमः । 860

ॐ कान्तार्धविग्रहायै नमः ।
ॐ कार्यकारणनिर्मुक्तायै नमः ।
ॐ कामकेलितरङ्गितायै नमः ।
ॐ कनत्कनकताटङ्कायै नमः ।
ॐ लीलाविग्रहधारिण्यै नमः ।
ॐ अजायै नमः ।
ॐ क्षयविनिर्मुक्तायै नमः ।
ॐ मुग्धायै नमः ।
ॐ क्षिप्रप्रसादिन्यै नमः ।
ॐ अन्तर्मुखसमाराध्यायै नमः । 870

ॐ बहिर्मुखसुदुर्लभायै नमः ।
ॐ त्रय्यै नमः ।
ॐ त्रिवर्गनिलयायै नमः ।
ॐ त्रिस्थायै नमः ।
ॐ त्रिपुरमालिन्यै नमः ।
ॐ निरामयायै नमः ।
ॐ निरालम्बायै नमः ।
ॐ स्वात्मारामायै नमः ।
ॐ सुधासृत्यै नमः ।
ॐ संसारपङ्कनिर्मग्न
समुद्धरणपण्डितायै नमः । 880

ॐ यज्ञप्रियायै नमः ।
ॐ यज्ञकर्त्र्यै नमः ।
ॐ यजमानस्वरूपिण्यै नमः ।
ॐ धर्माधारायै नमः ।
ॐ ॐ धनाध्यक्षायै नमः ।
ॐ धनधान्यविवर्धिन्यै नमः ।
ॐ विप्रप्रियायै नमः ।
ॐ विप्ररूपायै नमः ।
ॐ विश्वभ्रमणकारिण्यै नमः ।
ॐ विश्वग्रासायै नमः । 890

ॐ विद्रुमाभायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ विष्णुरूपिण्यै नमः ।
ॐ अयोन्यै नमः वर् अयोनये
ॐ योनिनिलयायै नमः ।
ॐ कूटस्थायै नमः ।
ॐ कुलरूपिण्यै नमः ।
ॐ वीरगोष्ठीप्रियायै नमः ।
ॐ वीरायै नमः ।
ॐ नैष्कर्म्यायै नमः । 900

ॐ नादरूपिण्यै नमः ।
ॐ विज्ञानकलनायै नमः ।
ॐ कल्यायै नमः ।
ॐ विदग्धायै नमः ।
ॐ बैन्दवासनायै नमः ।
ॐ तत्वाधिकायै नमः ।
ॐ ॐ तत्वमय्यै नमः ।
ॐ तत्वमर्थस्वरूपिण्यै नमः ।
ॐ सामगानप्रियायै नमः ।
ॐ सौम्यायै नमः । 910

ॐ सदाशिवकुटुम्बिन्यै नमः ।
ॐ सव्यापसव्यमार्गस्थायै नमः ।
ॐ सर्वापद्विनिवारिण्यै नमः ।
ॐ स्वस्थायै नमः ।
ॐ स्वभावमधुरायै नमः ।
ॐ धीरायै नमः ।
ॐ धीरसमर्चितायै नमः ।
ॐ चैतन्यार्घ्यसमाराध्यायै नमः ।
ॐ चैतन्यकुसुमप्रियायै नमः ।
ॐ सदोदितायै नमः । 920

ॐ सदातुष्ठायै नमः ।
ॐ तरुणादित्यपाटलायै नमः ।
ॐ दक्षिणादक्षिणाराध्यायै नमः ।
ॐ दरस्मेरमुखाम्बुजायै नमः ।
ॐ कौलिनीकेवलायै नमः ।
ॐ अनर्ध्य कैवल्यपददायिन्यै नमः ।
ॐ स्तोत्रप्रियायै नमः ।
ॐ स्तुतिमत्यै नमः ।
ॐ ॐ श्रुतिसंस्तुतवैभवायै नमः ।
ॐ मनस्विन्यै नमः । 930

ॐ मानवत्यै नमः ।
ॐ महेश्यै नमः ।
ॐ मङ्गलाकृत्ये नमः ।
ॐ विश्वमात्रे नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ विरागिण्यै नमः ।
ॐ प्रगल्भायै नमः ।
ॐ परमोदारायै नमः ।
ॐ परामोदायै नमः । 940

ॐ मनोमय्यै नमः ।
ॐ व्योमकेश्यै नमः ।
ॐ विमानस्थायै नमः ।
ॐ वज्रिण्यै नमः ।
ॐ वामकेश्वर्यै नमः ।
ॐ पञ्चयज्ञप्रियायै नमः ।
ॐ पञ्चप्रेतमञ्चाधिशायिन्यै नमः ।
ॐ पञ्चम्यै नमः ।
ॐ पञ्चभूतेश्यै नमः ।
ॐ पञ्चसङ्ख्योपचारिण्यै नमः । 950

ॐ ॐ शाश्वत्यै नमः ।
ॐ शाश्वतैश्वर्यायै नमः ।
ॐ शर्मदायै नमः ।
ॐ शम्भुमोहिन्यै नमः ।
ॐ धरायै नमः ।
ॐ धरसुतायै नमः ।
ॐ धन्यायै नमः ।
ॐ धर्मिण्यै नमः ।
ॐ धर्मवर्धिन्यै नमः ।
ॐ लोकातीतायै नमः । 960

ॐ गुणातीतायै नमः ।
ॐ सर्वातीतायै नमः ।
ॐ शामात्मिकायै नमः ।
ॐ बन्धूककुसुमप्रख्यायै नमः ।
ॐ बालायै नमः ।
ॐ लीलाविनोदिन्यै नमः ।
ॐ सुमङ्गल्यै नमः ।
ॐ सुखकर्यै नमः ।
ॐ सुवेषाढ्यायै नमः ।
ॐ सुवासिन्यै नमः । 970

ॐ सुवासिन्यर्चनप्रीतायै नमः ।
ॐ आशोभनायै नमः ।
ॐ ॐ शुद्धमानसायै नम
ॐ बिन्दुतर्पणसन्तुष्टायै नमः ।
ॐ पूर्वजायै नमः ।
ॐ त्रिपुराम्बिकायै नमः ।
ॐ दशमुद्रासमाराध्यायै नमः ।
ॐ त्रिपुराश्रीवशङ्कर्यै नमः ।
ॐ ज्ञानमुद्रायै नमः ।
ॐ ज्ञानगम्यायै नमः । 980

ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः ।
ॐ योनिमुद्रायै नमः ।
ॐ त्रिखण्डेश्यै नमः ।
ॐ त्रिगुणायै नमः ।
ॐ अम्बायै नमः ।
ॐ त्रिकोणगायै नमः ।
ॐ अनघायै नमः ।
ॐ अद्भुतचारित्रायै नमः ।
ॐ वाञ्छितार्थप्रदायिन्यै नमः ।
ॐ अभ्यासातिशयज्ञातायै नमः । 990

ॐ षडध्वातीतरूपिण्यै नमः ।
ॐ अव्याजकरुणामूर्तये नमः ।
ॐ अज्ञानध्वान्तदीपिकायै नमः ।
ॐ आबालगोपविदितायै नमः ।
ॐ ॐ सर्वानुल्लङ्घ्यशासनायै नमः ।
ॐ श्रीचक्रराजनिलयायै नमः ।
ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः ।
ॐ ॐ श्रीशिवायै नमः ।
ॐ शिवशक्त्यैक्यरूपिण्यै नमः ।
ॐ ललिताम्बिकायै नमः । 1000

श्री वाराही सहस्त्रनाम

ॐ ऐं ग्लौं वाराह्यै नमः ।
ॐ ऐं ग्लौं वामन्यै नमः ।
ॐ ऐं ग्लौं वामायै नमः ।
ॐ ऐं ग्लौं बगळायै नमः ।
ॐ ऐं ग्लौं वासव्यै नमः ।
ॐ ऐं ग्लौं वसवे नमः ।
ॐ ऐं ग्लौं वैदेह्यै नमः ।
ॐ ऐं ग्लौं विरसुवे नमः ।
ॐ ऐं ग्लौं बालायै नमः ।
ॐ ऐं ग्लौं वरदायै नमः । १०
ॐ ऐं ग्लौं विष्णुवल्लभायै नमः ।
ॐ ऐं ग्लौं वन्दितायै नमः ।
ॐ ऐं ग्लौं वसुधायै नमः ।
ॐ ऐं ग्लौं वश्यायै नमः ।
ॐ ऐं ग्लौं व्यात्तास्यायै नमः ।
ॐ ऐं ग्लौं वञ्चिन्यै नमः ।
ॐ ऐं ग्लौं बलायै नमः ।
ॐ ऐं ग्लौं वसुन्धरायै नमः ।
ॐ ऐं ग्लौं वीथिहोत्रायै नमः ।
ॐ ऐं ग्लौं वीथिराजायै नमः । २०
ॐ ऐं ग्लौं विहायस्यै नमः ।
ॐ ऐं ग्लौं गर्वायै नमः ।
ॐ ऐं ग्लौं खनिप्रियायै नमः ।
ॐ ऐं ग्लौं काम्यायै नमः ।
ॐ ऐं ग्लौं कमलायै नमः ।
ॐ ऐं ग्लौं काञ्चन्यै नमः ।
ॐ ऐं ग्लौं रमायै नमः ।
ॐ ऐं ग्लौं धूम्रायै नमः ।
ॐ ऐं ग्लौं कपालिन्यै नमः ।
ॐ ऐं ग्लौं वामायै नमः । ३०
ॐ ऐं ग्लौं कुरुकुल्लायै नमः ।
ॐ ऐं ग्लौं कलावत्यै नमः ।
ॐ ऐं ग्लौं याम्यायै नमः ।
ॐ ऐं ग्लौं आग्नेय्यै नमः ।
ॐ ऐं ग्लौं धरायै नमः ।
ॐ ऐं ग्लौं धन्यायै नमः ।
ॐ ऐं ग्लौं दायिन्यै नमः ।
ॐ ऐं ग्लौं ध्यानिन्यै नमः ।
ॐ ऐं ग्लौं ध्रुवायै नमः ।
ॐ ऐं ग्लौं धृत्यै नमः । ४०
ॐ ऐं ग्लौं लक्ष्म्यै नमः ।
ॐ ऐं ग्लौं जयायै नमः ।
ॐ ऐं ग्लौं तुष्ट्यै नमः ।
ॐ ऐं ग्लौं शक्त्यै नमः ।
ॐ ऐं ग्लौं मेधायै नमः ।
ॐ ऐं ग्लौं तपस्विन्यै नमः ।
ॐ ऐं ग्लौं वेधायै नमः ।
ॐ ऐं ग्लौं जयायै नमः ।
ॐ ऐं ग्लौं कृत्यै नमः ।
ॐ ऐं ग्लौं कान्तायै नमः । ५०
ॐ ऐं ग्लौं स्वाहायै नमः ।
ॐ ऐं ग्लौं शान्त्यै नमः ।
ॐ ऐं ग्लौं तमायै नमः ।
ॐ ऐं ग्लौं रत्यै नमः ।
ॐ ऐं ग्लौं लज्जायै नमः ।
ॐ ऐं ग्लौं मत्यै नमः ।
ॐ ऐं ग्लौं स्मृत्यै नमः ।
ॐ ऐं ग्लौं निद्रायै नमः ।
ॐ ऐं ग्लौं तन्त्रायै नमः ।
ॐ ऐं ग्लौं गौर्यै नमः । ६०
ॐ ऐं ग्लौं शिवायै नमः ।
ॐ ऐं ग्लौं स्वधायै नमः ।
ॐ ऐं ग्लौं चण्ड्यै नमः ।
ॐ ऐं ग्लौं दुर्गायै नमः ।
ॐ ऐं ग्लौं अभयायै नमः ।
ॐ ऐं ग्लौं भीमायै नमः ।
ॐ ऐं ग्लौं भाषायै नमः ।
ॐ ऐं ग्लौं भामायै नमः ।
ॐ ऐं ग्लौं भयानकायै नमः ।
ॐ ऐं ग्लौं भूधरायै नमः । ७०
ॐ ऐं ग्लौं भयापहायै नमः ।
ॐ ऐं ग्लौं भीरवे नमः ।
ॐ ऐं ग्लौं भैरव्यै नमः ।
ॐ ऐं ग्लौं पङ्कारायै नमः ।
ॐ ऐं ग्लौं पट्यै नमः ।
ॐ ऐं ग्लौं गुर्गुरायै नमः ।
ॐ ऐं ग्लौं घोषणायै नमः ।
ॐ ऐं ग्लौं घोरायै नमः ।
ॐ ऐं ग्लौं घोषिण्यै नमः ।
ॐ ऐं ग्लौं घोणसंयुक्तायै नमः । ८०
ॐ ऐं ग्लौं घनायै नमः ।
ॐ ऐं ग्लौं अघ्नायै नमः ।
ॐ ऐं ग्लौं घर्घरायै नमः ।
ॐ ऐं ग्लौं घोणयुक्तायै नमः ।
ॐ ऐं ग्लौं अघनाशिन्यै नमः ।
ॐ ऐं ग्लौं पूर्वायै नमः ।
ॐ ऐं ग्लौं आग्नेय्यै नमः ।
ॐ ऐं ग्लौं याम्यायै नमः ।
ॐ ऐं ग्लौं नैऋत्यै नमः ।
ॐ ऐं ग्लौं वायव्यै नमः । ९०
ॐ ऐं ग्लौं उत्तरायै नमः ।
ॐ ऐं ग्लौं वारुण्यै नमः ।
ॐ ऐं ग्लौं ऐशान्यै नमः ।
ॐ ऐं ग्लौं ऊर्ध्वायै नमः ।
ॐ ऐं ग्लौं अधःस्थितायै नमः ।
ॐ ऐं ग्लौं पृष्टायै नमः ।
ॐ ऐं ग्लौं दक्षायै नमः ।
ॐ ऐं ग्लौं अग्रगायै नमः ।
ॐ ऐं ग्लौं वामगायै नमः ।
ॐ ऐं ग्लौं हृङ्कायै नमः । १००
ॐ ऐं ग्लौं नाभिकायै नमः ।
ॐ ऐं ग्लौं ब्रह्मरन्ध्रायै नमः ।
ॐ ऐं ग्लौं अर्क्कायै नमः ।
ॐ ऐं ग्लौं स्वर्गायै नमः ।
ॐ ऐं ग्लौं पातालगायै नमः ।
ॐ ऐं ग्लौं भूमिकायै नमः ।
ॐ ऐं ग्लौं ऐम्यै नमः ।
ॐ ऐं ग्लौं ह्रियै नमः ।
ॐ ऐं ग्लौं श्रियै नमः ।
ॐ ऐं ग्लौं क्लीम्यै नमः । ११०
ॐ ऐं ग्लौं तीर्थायै नमः ।
ॐ ऐं ग्लौं गत्यै नमः ।
ॐ ऐं ग्लौं प्रीत्यै नमः ।
ॐ ऐं ग्लौं त्रियै नमः ।
ॐ ऐं ग्लौं गिरे नमः ।
ॐ ऐं ग्लौं कलायै नमः ।
ॐ ऐं ग्लौं अव्ययायै नमः ।
ॐ ऐं ग्लौं ऋग्रूपायै नमः ।
ॐ ऐं ग्लौं यजुर्रूपायै नमः ।
ॐ ऐं ग्लौं सामरूपायै नमः । १२०
ॐ ऐं ग्लौं परायै नमः ।
ॐ ऐं ग्लौं यात्रिण्यै नमः ।
ॐ ऐं ग्लौं उदुम्बरायै नमः ।
ॐ ऐं ग्लौं गदाधारिण्यै नमः ।
ॐ ऐं ग्लौं असिधारिण्यै नमः ।
ॐ ऐं ग्लौं शक्तिधारिण्यै नमः ।
ॐ ऐं ग्लौं चापकारिण्यै नमः ।
ॐ ऐं ग्लौं इक्षुधारिण्यै नमः ।
ॐ ऐं ग्लौं शूलधारिण्यै नमः ।
ॐ ऐं ग्लौं चक्रधारिण्यै नमः । १३०
ॐ ऐं ग्लौं सृष्टिधारिण्यै नमः ।
ॐ ऐं ग्लौं झरत्यै नमः ।
ॐ ऐं ग्लौं युवत्यै नमः ।
ॐ ऐं ग्लौं बालायै नमः ।
ॐ ऐं ग्लौं चतुरंगबलोत्कटायै नमः ।
ॐ ऐं ग्लौं सत्यायै नमः ।
ॐ ऐं ग्लौं अक्षरायै नमः ।
ॐ ऐं ग्लौं आदिभेत्र्यै नमः ।
ॐ ऐं ग्लौं धात्र्यै नमः ।
ॐ ऐं ग्लौं भक्त्यै नमः । १४०
ॐ ऐं ग्लौं भरायै नमः ।
ॐ ऐं ग्लौं भटवे नमः ।
ॐ ऐं ग्लौं क्षेत्रज्ञायै नमः ।
ॐ ऐं ग्लौं कम्पिन्यै नमः ।
ॐ ऐं ग्लौं ज्येष्ठायै नमः ।
ॐ ऐं ग्लौं दूरदर्शायै नमः ।
ॐ ऐं ग्लौं धुरन्धरायै नमः ।
ॐ ऐं ग्लौं मालिन्यै नमः ।
ॐ ऐं ग्लौं मानिन्यै नमः ।
ॐ ऐं ग्लौं मात्रे नमः । १५०
ॐ ऐं ग्लौं माननीयायै नमः ।
ॐ ऐं ग्लौं मनस्विन्यै नमः ।
ॐ ऐं ग्लौं महोद्घटायै नमः ।
ॐ ऐं ग्लौं मन्युकायै नमः ।
ॐ ऐं ग्लौं मनुरूपायै नमः ।
ॐ ऐं ग्लौं मनोजवायै नमः ।
ॐ ऐं ग्लौं मेधस्विन्यै नमः ।
ॐ ऐं ग्लौं मध्यावधायै नमः ।
ॐ ऐं ग्लौं मधुपायै नमः ।
ॐ ऐं ग्लौं मङ्गलायै नमः । १६०
ॐ ऐं ग्लौं अमरायै नमः ।
ॐ ऐं ग्लौं मायायै नमः ।
ॐ ऐं ग्लौं मात्रे नमः ।
ॐ ऐं ग्लौं आम्यहरायै नमः ।
ॐ ऐं ग्लौं मृडान्यै नमः ।
ॐ ऐं ग्लौं महिलायै नमः ।
ॐ ऐं ग्लौं मृत्यै नमः ।
ॐ ऐं ग्लौं महादेव्यै नमः ।
ॐ ऐं ग्लौं मोहकर्यै नमः ।
ॐ ऐं ग्लौं मञ्जवे नमः । १७०
ॐ ऐं ग्लौं मृत्युञ्जयायै नमः ।
ॐ ऐं ग्लौं अमलायै नमः ।
ॐ ऐं ग्लौं मांसलायै नमः ।
ॐ ऐं ग्लौं मानवायै नमः ।
ॐ ऐं ग्लौं मूलायै नमः ।
ॐ ऐं ग्लौं महालसायै नमः ।
ॐ ऐं ग्लौं मृगाङ्ककार्यै नमः ।
ॐ ऐं ग्लौं मर्कालसायै नमः ।
ॐ ऐं ग्लौं मीनकायै नमः ।
ॐ ऐं ग्लौं श्याममहिष्यै नमः । १८०
ॐ ऐं ग्लौं मतन्दिकायै नमः ।
ॐ ऐं ग्लौं मूर्चापहायै नमः ।
ॐ ऐं ग्लौं मोहापहायै नमः ।
ॐ ऐं ग्लौं मृषापहायै नमः ।
ॐ ऐं ग्लौं मोहापहायै नमः ।
ॐ ऐं ग्लौं मदापहायै नमः ।
ॐ ऐं ग्लौं मृत्यपहायै नमः ।
ॐ ऐं ग्लौं मलापहायै नमः ।
ॐ ऐं ग्लौं सिंहाननायै नमः ।
ॐ ऐं ग्लौं व्याघ्राननायै नमः । १९०
ॐ ऐं ग्लौं कुक्षाननायै नमः ।
ॐ ऐं ग्लौं महिषाननायै नमः ।
ॐ ऐं ग्लौं मृगाननायै नमः ।
ॐ ऐं ग्लौं क्रोढाननायै नमः ।
ॐ ऐं ग्लौं धुन्यै नमः ।
ॐ ऐं ग्लौं धरिण्यै नमः ।
ॐ ऐं ग्लौं धारिण्यै नमः ।
ॐ ऐं ग्लौं केतवे नमः ।
ॐ ऐं ग्लौं दरिद्र्यै नमः ।
ॐ ऐं ग्लौं धावत्यै नमः । २००


ॐ ऐं ग्लौं धवायै नमः ।
ॐ ऐं ग्लौं धर्मध्वनायै नमः ।
ॐ ऐं ग्लौं ध्यानपरायै नमः ।
ॐ ऐं ग्लौं धनप्रदायै नमः ।
ॐ ऐं ग्लौं धान्यप्रदायै नमः ।
ॐ ऐं ग्लौं धराप्रदायै नमः ।
ॐ ऐं ग्लौं पापनाशिन्यै नमः ।
ॐ ऐं ग्लौं दोषनाशिन्यै नमः ।
ॐ ऐं ग्लौं रिपुनाशिन्यै नमः ।
ॐ ऐं ग्लौं व्याधिनाशिन्यै नमः । २१०
ॐ ऐं ग्लौं सिद्धिदायिन्यै नमः ।
ॐ ऐं ग्लौं कलारूपिण्यै नमः ।
ॐ ऐं ग्लौं काष्ठारूपिण्यै नमः ।
ॐ ऐं ग्लौं क्षमारूपिण्यै नमः ।
ॐ ऐं ग्लौं पक्षरूपिण्यै नमः ।
ॐ ऐं ग्लौं अहोरूपिण्यै नमः ।
ॐ ऐं ग्लौं त्रुटिरूपिण्यै नमः ।
ॐ ऐं ग्लौं श्वासरूपिण्यै नमः ।
ॐ ऐं ग्लौं समृद्धारूपिण्यै नमः ।
ॐ ऐं ग्लौं सुभुजायै नमः । २२०
ॐ ऐं ग्लौं रौद्र्यै नमः ।
ॐ ऐं ग्लौं राधायै नमः ।
ॐ ऐं ग्लौं रागायै नमः ।
ॐ ऐं ग्लौं रमायै नमः ।
ॐ ऐं ग्लौं शरण्यै नमः ।
ॐ ऐं ग्लौं रामायै नमः ।
ॐ ऐं ग्लौं रतिप्रियायै नमः ।
ॐ ऐं ग्लौं रुष्टायै नमः ।
ॐ ऐं ग्लौं रक्षिण्यै नमः ।
ॐ ऐं ग्लौं रविमध्यगायै नमः । २३०
ॐ ऐं ग्लौं रजन्यै नमः ।
ॐ ऐं ग्लौं रमण्यै नमः ।
ॐ ऐं ग्लौं रेवायै नमः ।
ॐ ऐं ग्लौं रङ्गण्यै नमः ।
ॐ ऐं ग्लौं रञ्जन्यै नमः ।
ॐ ऐं ग्लौं रमायै नमः ।
ॐ ऐं ग्लौं रोषायै नमः ।
ॐ ऐं ग्लौं रोषवत्यै नमः ।
ॐ ऐं ग्लौं गर्विजयप्रदायै नमः ।
ॐ ऐं ग्लौं रथायै नमः । २४०
ॐ ऐं ग्लौं रूक्षायै नमः ।
ॐ ऐं ग्लौं रूपवत्यै नमः ।
ॐ ऐं ग्लौं शरास्यै नमः ।
ॐ ऐं ग्लौं रुद्राण्यै नमः ।
ॐ ऐं ग्लौं रणपण्डितायै नमः ।
ॐ ऐं ग्लौं गङ्गायै नमः ।
ॐ ऐं ग्लौं यमुनायै नमः ।
ॐ ऐं ग्लौं सरस्वत्यै नमः ।
ॐ ऐं ग्लौं स्वसवे नमः ।
ॐ ऐं ग्लौं मध्वै नमः । २५०
ॐ ऐं ग्लौं कण्टक्यै नमः ।
ॐ ऐं ग्लौं तुङ्गभद्रायै नमः ।
ॐ ऐं ग्लौं कावेर्यै नमः ।
ॐ ऐं ग्लौं कौशिक्यै नमः ।
ॐ ऐं ग्लौं पटवे नमः ।
ॐ ऐं ग्लौं खट्वायै नमः ।
ॐ ऐं ग्लौं उरगवत्यै नमः ।
ॐ ऐं ग्लौं चारायै नमः ।
ॐ ऐं ग्लौं सहस्राक्षायै नमः ।
ॐ ऐं ग्लौं प्रतर्दनायै नमः । २६०
ॐ ऐं ग्लौं सर्वज्ञायै नमः ।
ॐ ऐं ग्लौं शाङ्कर्यै नमः ।
ॐ ऐं ग्लौं शास्त्र्र्यै नमः ।
ॐ ऐं ग्लौं जटाधारिण्यै नमः ।
ॐ ऐं ग्लौं अयोधसायै नमः ।
ॐ ऐं ग्लौं यावत्यै नमः ।
ॐ ऐं ग्लौं सौरभ्यै नमः ।
ॐ ऐं ग्लौं कुब्जायै नमः ।
ॐ ऐं ग्लौं वक्रतुण्डायै नमः ।
ॐ ऐं ग्लौं वधोद्यतायै नमः । २७०
ॐ ऐं ग्लौं चन्द्रपीडायै नमः ।
ॐ ऐं ग्लौं वेदवेद्यायै नमः ।
ॐ ऐं ग्लौं सङ्गिन्यै नमः ।
ॐ ऐं ग्लौं नीलोचितायै नमः ।
ॐ ऐं ग्लौं ध्यानातीतायै नमः ।
ॐ ऐं ग्लौं अपरिच्छेद्यायै नमः ।
ॐ ऐं ग्लौं मृत्युरूपायै नमः ।
ॐ ऐं ग्लौं त्रिवर्गदायै नमः ।
ॐ ऐं ग्लौं अरूपायै नमः ।
ॐ ऐं ग्लौं बहुरूपायै नमः । २८०
ॐ ऐं ग्लौं नानारूपायै नमः ।
ॐ ऐं ग्लौं नताननायै नमः ।
ॐ ऐं ग्लौं वृषाकपये नमः ।
ॐ ऐं ग्लौं वृषारूढायै नमः ।
ॐ ऐं ग्लौं वृषेश्यै नमः ।
ॐ ऐं ग्लौं वृषवाहनायै नमः ।
ॐ ऐं ग्लौं वृषप्रियायै नमः ।
ॐ ऐं ग्लौं वृषावर्तायै नमः ।
ॐ ऐं ग्लौं वृषपर्वायै नमः ।
ॐ ऐं ग्लौं वृषाक्रुत्यै नमः । २९०
ॐ ऐं ग्लौं कोदण्डिन्यै नमः ।
ॐ ऐं ग्लौं नागचूडायै नमः ।
ॐ ऐं ग्लौं चक्षुव्याख्यायै नमः ।
ॐ ऐं ग्लौं परमार्थिकायै नमः ।
ॐ ऐं ग्लौं दुर्वासायै नमः ।
ॐ ऐं ग्लौं दुर्गहायै नमः ।
ॐ ऐं ग्लौं देव्यै नमः ।
ॐ ऐं ग्लौं दुरावासायै नमः ।
ॐ ऐं ग्लौं दुरारिहायै नमः ।
ॐ ऐं ग्लौं दुर्गायै नमः । ३००


ॐ ऐं ग्लौं राधायै नमः ।
ॐ ऐं ग्लौं दुःखहन्त्र्यै नमः ।
ॐ ऐं ग्लौं दुराराध्यै नमः ।
ॐ ऐं ग्लौं दवीयस्यै नमः ।
ॐ ऐं ग्लौं दुरावासायै नमः ।
ॐ ऐं ग्लौं दुप्रहस्तायै नमः ।
ॐ ऐं ग्लौं दुःकम्पायै नमः ।
ॐ ऐं ग्लौं द्रुहिण्यै नमः ।
ॐ ऐं ग्लौं सुवेण्यै नमः ।
ॐ ऐं ग्लौं स्मरण्यै नमः । ३१०
ॐ ऐं ग्लौं श्यामायै नमः ।
ॐ ऐं ग्लौं मृगतापिन्यै नमः ।
ॐ ऐं ग्लौं व्याततापिन्यै नमः ।
ॐ ऐं ग्लौं अर्क्कतापिन्यै नमः ।
ॐ ऐं ग्लौं दुर्गायै नमः ।
ॐ ऐं ग्लौं तार्क्ष्यै नमः ।
ॐ ऐं ग्लौं पाशुपत्यै नमः ।
ॐ ऐं ग्लौं गौणभ्यै नमः ।
ॐ ऐं ग्लौं गुणपाषणायै नमः ।
ॐ ऐं ग्लौं कपर्दिन्यै नमः । ३२०
ॐ ऐं ग्लौं कामकामायै नमः ।
ॐ ऐं ग्लौं कमनीयायै नमः ।
ॐ ऐं ग्लौं कलोज्वलायै नमः ।
ॐ ऐं ग्लौं कासावहृदे नमः ।
ॐ ऐं ग्लौं कारकाण्यै नमः ।
ॐ ऐं ग्लौं कम्बुकण्ठ्यै नमः ।
ॐ ऐं ग्लौं कृतागमायै नमः ।
ॐ ऐं ग्लौं कर्कशायै नमः ।
ॐ ऐं ग्लौं कारणायै नमः ।
ॐ ऐं ग्लौं कान्तायै नमः । ३३०
ॐ ऐं ग्लौं कल्पायै नमः ।
ॐ ऐं ग्लौं अकल्पायै नमः ।
ॐ ऐं ग्लौं कटंकटायै नमः ।
ॐ ऐं ग्लौं श्मशाननिलयायै नमः ।
ॐ ऐं ग्लौं बिन्दायै नमः ।
ॐ ऐं ग्लौं गजारुढायै नमः ।
ॐ ऐं ग्लौं गजापहायै नमः ।
ॐ ऐं ग्लौं तत्प्रियायै नमः ।
ॐ ऐं ग्लौं तत्परायै नमः ।
ॐ ऐं ग्लौं रायायै नमः । ३४०
ॐ ऐं ग्लौं स्वर्भानवे नमः ।
ॐ ऐं ग्लौं कालवञ्चिन्यै नमः ।
ॐ ऐं ग्लौं शाखायै नमः ।
ॐ ऐं ग्लौं विशिखायै नमः ।
ॐ ऐं ग्लौं कोशायै नमः ।
ॐ ऐं ग्लौं सुशाखायै नमः ।
ॐ ऐं ग्लौं केशपाशिन्यै नमः ।
ॐ ऐं ग्लौं व्यङ्ग्यायै नमः ।
ॐ ऐं ग्लौं सुशाङ्कायै नमः ।
ॐ ऐं ग्लौं वामाङ्गायै नमः । ३५०
ॐ ऐं ग्लौं नीलाङ्गायै नमः ।
ॐ ऐं ग्लौं अनङ्गरूपिण्यै नमः ।
ॐ ऐं ग्लौं साङ्गोपाङ्गायै नमः ।
ॐ ऐं ग्लौं सारङ्गायै नमः ।
ॐ ऐं ग्लौं शुभाङ्गायै नमः ।
ॐ ऐं ग्लौं रङ्गरूपिण्यै नमः ।
ॐ ऐं ग्लौं भद्रायै नमः ।
ॐ ऐं ग्लौं सुभद्रायै नमः ।
ॐ ऐं ग्लौं भद्राक्ष्यै नमः ।
ॐ ऐं ग्लौं सिंहिकायै नमः । ३६०
ॐ ऐं ग्लौं विनतायै नमः ।
ॐ ऐं ग्लौं अदित्यायै नमः ।
ॐ ऐं ग्लौं हृदयायै नमः ।
ॐ ऐं ग्लौं अवद्यायै नमः ।
ॐ ऐं ग्लौं सुवद्यायै नमः ।
ॐ ऐं ग्लौं गद्यप्रियायै नमः ।
ॐ ऐं ग्लौं पद्यप्रियायै नमः ।
ॐ ऐं ग्लौं प्रसवे नमः ।
ॐ ऐं ग्लौं चर्चिकायै नमः ।
ॐ ऐं ग्लौं भोगवत्यै नमः । ३७०
ॐ ऐं ग्लौं अम्बायै नमः ।
ॐ ऐं ग्लौं सारस्यै नमः ।
ॐ ऐं ग्लौं सवायै नमः ।
ॐ ऐं ग्लौं नट्यै नमः ।
ॐ ऐं ग्लौं योगिन्यै नमः ।
ॐ ऐं ग्लौं पुष्कलायै नमः ।
ॐ ऐं ग्लौं अनन्तायै नमः ।
ॐ ऐं ग्लौं परायै नमः ।
ॐ ऐं ग्लौं सांख्यायै नमः ।
ॐ ऐं ग्लौं शच्यै नमः । ३८०
ॐ ऐं ग्लौं सत्यै नमः ।
ॐ ऐं ग्लौं निम्नगायै नमः ।
ॐ ऐं ग्लौं निम्ननाभायै नमः ।
ॐ ऐं ग्लौं सहिष्ण्यै नमः ।
ॐ ऐं ग्लौं जागृत्यै नमः ।
ॐ ऐं ग्लौं लिप्यै नमः ।
ॐ ऐं ग्लौं दमयन्त्यै नमः ।
ॐ ऐं ग्लौं दमायै नमः ।
ॐ ऐं ग्लौं दण्डायै नमः ।
ॐ ऐं ग्लौं उद्दण्डिन्यै नमः । ३९०
ॐ ऐं ग्लौं दारदायिकायै नमः ।
ॐ ऐं ग्लौं दीपिन्यै नमः ।
ॐ ऐं ग्लौं धाविन्यै नमः ।
ॐ ऐं ग्लौं धात्र्यै नमः ।
ॐ ऐं ग्लौं दक्षकन्यायै नमः ।
ॐ ऐं ग्लौं धरदे नमः ।
ॐ ऐं ग्लौं दाहिन्यै नमः ।
ॐ ऐं ग्लौं द्रविण्यै नमः ।
ॐ ऐं ग्लौं दर्व्यै नमः ।
ॐ ऐं ग्लौं दण्डिन्यै नमः । ४००
ॐ ऐं ग्लौं दण्डनायिकायै नमः ।
ॐ ऐं ग्लौं दानप्रियायै नमः ।
ॐ ऐं ग्लौं दोषहन्त्र्यै नमः ।
ॐ ऐं ग्लौं दुःखनाशिन्यै नमः ।
ॐ ऐं ग्लौं दारिद्र्यनाशिन्यै नमः ।
ॐ ऐं ग्लौं दोषदायै नमः ।
ॐ ऐं ग्लौं दोषकृतये नमः ।
ॐ ऐं ग्लौं दोग्ध्रे नमः ।
ॐ ऐं ग्लौं दोहत्यै नमः ।
ॐ ऐं ग्लौं देविकायै नमः । ४१०
ॐ ऐं ग्लौं अधनायै नमः ।
ॐ ऐं ग्लौं दर्विकर्यै नमः ।
ॐ ऐं ग्लौं दुर्वलितायै नमः ।
ॐ ऐं ग्लौं दुर्युकायै नमः ।
ॐ ऐं ग्लौं अद्वयवादिन्यै नमः ।
ॐ ऐं ग्लौं चरायै नमः ।
ॐ ऐं ग्लौं अश्वायै नमः ।
ॐ ऐं ग्लौं अनन्तायै नमः ।
ॐ ऐं ग्लौं वृष्ट्यै नमः ।
ॐ ऐं ग्लौं उन्मत्तायै नमः । ४२०
ॐ ऐं ग्लौं कमलायै नमः ।
ॐ ऐं ग्लौं अलसायै नमः ।
ॐ ऐं ग्लौं धारिण्यै नमः ।
ॐ ऐं ग्लौं तारकान्तरायै नमः ।
ॐ ऐं ग्लौं परमात्मने नमः ।
ॐ ऐं ग्लौं कुब्जलोचनायै नमः ।
ॐ ऐं ग्लौं इन्दवे नमः ।
ॐ ऐं ग्लौं हिरण्यकवचायै नमः ।
ॐ ऐं ग्लौं व्यवस्थायै नमः ।
ॐ ऐं ग्लौं व्यवसायिकायै नमः । ४३०
ॐ ऐं ग्लौं ईशनन्दायै नमः ।
ॐ ऐं ग्लौं नट्यै नमः ।
ॐ ऐं ग्लौं नाट्यै नमः ।
ॐ ऐं ग्लौं यक्षिण्यै नमः ।
ॐ ऐं ग्लौं सर्पिण्यै नमः ।
ॐ ऐं ग्लौं वर्यै नमः ।
ॐ ऐं ग्लौं सुधायै नमः ।
ॐ ऐं ग्लौं विश्वसखायै नमः ।
ॐ ऐं ग्लौं शुद्धायै नमः ।
ॐ ऐं ग्लौं सुवर्णायै नमः । ४४०
ॐ ऐं ग्लौं अङ्गधारिण्यै नमः ।
ॐ ऐं ग्लौं जनन्यै नमः ।
ॐ ऐं ग्लौं प्रतिभाघेरवे नमः ।
ॐ ऐं ग्लौं साम्राज्ञ्यै नमः ।
ॐ ऐं ग्लौं संविदे नमः ।
ॐ ऐं ग्लौं उत्तमायै नमः ।
ॐ ऐं ग्लौं अमेयायै नमः ।
ॐ ऐं ग्लौं अरिष्टदमन्यै नमः ।
ॐ ऐं ग्लौं पिङ्गलायै नमः ।
ॐ ऐं ग्लौं लिङ्गवारुण्यै नमः । ४५०
ॐ ऐं ग्लौं चामुण्डायै नमः ।
ॐ ऐं ग्लौं प्लाविन्यै नमः ।
ॐ ऐं ग्लौं हालायै नमः ।
ॐ ऐं ग्लौं बृहते नमः ।
ॐ ऐं ग्लौं ज्योतिष्यै नमः ।
ॐ ऐं ग्लौं उरुक्रमायै नमः ।
ॐ ऐं ग्लौं सुप्रतीकायै नमः ।
ॐ ऐं ग्लौं सुरायै नमः ।
ॐ ऐं ग्लौं हव्यवाह्यै नमः ।
ॐ ऐं ग्लौं प्रलापिन्यै नमः । ४६०
ॐ ऐं ग्लौं सपस्यै नमः ।
ॐ ऐं ग्लौं माध्विन्यै नमः ।
ॐ ऐं ग्लौं ज्येष्ठायै नमः ।
ॐ ऐं ग्लौं शिशिरायै नमः ।
ॐ ऐं ग्लौं ज्वालिन्यै नमः ।
ॐ ऐं ग्लौं रुच्यै नमः ।
ॐ ऐं ग्लौं शुक्लायै नमः ।
ॐ ऐं ग्लौं शुक्रायै नमः ।
ॐ ऐं ग्लौं शुचायै नमः ।
ॐ ऐं ग्लौं शोकायै नमः । ४७०
ॐ ऐं ग्लौं शुक्यै नमः ।
ॐ ऐं ग्लौं भेर्यै नमः ।
ॐ ऐं ग्लौं भिद्यै नमः ।
ॐ ऐं ग्लौं भग्यै नमः ।
ॐ ऐं ग्लौं वृक्षतस्वायै नमः ।
ॐ ऐं ग्लौं नभोयोन्यै नमः ।
ॐ ऐं ग्लौं सुप्रथितायै नमः ।
ॐ ऐं ग्लौं विभावर्यै नमः ।
ॐ ऐं ग्लौं गर्वितायै नमः ।
ॐ ऐं ग्लौं गुर्विण्यै नमः । ४८०
ॐ ऐं ग्लौं गण्यायै नमः ।
ॐ ऐं ग्लौं गुरवे नमः ।
ॐ ऐं ग्लौं गुरुतर्यै नमः ।
ॐ ऐं ग्लौं गयायै नमः ।
ॐ ऐं ग्लौं गन्धर्व्यै नमः ।
ॐ ऐं ग्लौं गणिकायै नमः ।
ॐ ऐं ग्लौं कुन्दरायै नमः ।
ॐ ऐं ग्लौं कारुण्यै नमः ।
ॐ ऐं ग्लौं गोपिकायै नमः ।
ॐ ऐं ग्लौं अग्रगायै नमः । ४९०
ॐ ऐं ग्लौं गणेश्यै नमः ।
ॐ ऐं ग्लौं कामिन्यै नमः ।
ॐ ऐं ग्लौं कन्दायै नमः ।
ॐ ऐं ग्लौं गोपतये नमः ।
ॐ ऐं ग्लौं गन्धिन्यै नमः ।
ॐ ऐं ग्लौं गव्यै नमः ।
ॐ ऐं ग्लौं गर्जितायै नमः ।
ॐ ऐं ग्लौं कानन्यै नमः ।
ॐ ऐं ग्लौं घोणायै नमः ।
ॐ ऐं ग्लौं गोरक्षायै नमः । ५००
ॐ ऐं ग्लौं कोविदायै नमः ।
ॐ ऐं ग्लौं गत्यै नमः ।
ॐ ऐं ग्लौं क्रातिक्यै नमः ।
ॐ ऐं ग्लौं क्रतिक्यै नमः ।
ॐ ऐं ग्लौं गोष्ट्यै नमः ।
ॐ ऐं ग्लौं गर्भरूपायै नमः ।
ॐ ऐं ग्लौं गुणेशिन्यै नमः ।
ॐ ऐं ग्लौं पारस्कर्यै नमः ।
ॐ ऐं ग्लौं पाञ्चनतायै नमः ।
ॐ ऐं ग्लौं बहुरूपायै नमः । ५१०
ॐ ऐं ग्लौं विरूपिकायै नमः ।
ॐ ऐं ग्लौं ऊहायै नमः ।
ॐ ऐं ग्लौं दुरूहायै नमः ।
ॐ ऐं ग्लौं सम्मोहायै नमः ।
ॐ ऐं ग्लौं मोहहारिण्यै नमः ।
ॐ ऐं ग्लौं यज्ञविग्रहिण्यै नमः ।
ॐ ऐं ग्लौं यज्ञायै नमः ।
ॐ ऐं ग्लौं यायजुदायै नमः ।
ॐ ऐं ग्लौं यशस्विन्यै नमः ।
ॐ ऐं ग्लौं सङ्केतायै नमः । ५२०
ॐ ऐं ग्लौं अग्निष्ठोमायै नमः ।
ॐ ऐं ग्लौं अत्यग्निष्टोमायै नमः ।
ॐ ऐं ग्लौं वाजपेयायै नमः ।
ॐ ऐं ग्लौं षोडश्यै नमः ।
ॐ ऐं ग्लौं पुण्डरीकायै नमः ।
ॐ ऐं ग्लौं अश्वमेधायै नमः ।
ॐ ऐं ग्लौं राजसूयायै नमः ।
ॐ ऐं ग्लौं तापसायै नमः ।
ॐ ऐं ग्लौं शिष्टकृते नमः ।
ॐ ऐं ग्लौं बह्व्यै नमः । ५३०
ॐ ऐं ग्लौं सौवर्णायै नमः ।
ॐ ऐं ग्लौं कोशलायै नमः ।
ॐ ऐं ग्लौं महाव्रतायै नमः ।
ॐ ऐं ग्लौं विश्वजित्यै नमः ।
ॐ ऐं ग्लौं ब्रह्मयज्ञायै नमः ।
ॐ ऐं ग्लौं प्राजापत्यायै नमः ।
ॐ ऐं ग्लौं शिलावयवायै नमः ।
ॐ ऐं ग्लौं अश्वक्रान्तायै नमः ।
ॐ ऐं ग्लौं अरिघ्न्यै नमः ।
ॐ ऐं ग्लौं आज्ञाचक्रेश्वर्यै नमः । ५४०
ॐ ऐं ग्लौं विभावसे नमः ।
ॐ ऐं ग्लौं सूर्यक्रान्तायै नमः ।
ॐ ऐं ग्लौं गजक्रान्तायै नमः ।
ॐ ऐं ग्लौं बलिबिद्यै नमः ।
ॐ ऐं ग्लौं नागयज्ञकायै नमः ।
ॐ ऐं ग्लौं सावित्र्यै नमः ।
ॐ ऐं ग्लौं अर्द्धसावित्र्यै नमः ।
ॐ ऐं ग्लौं सर्वतोभद्रवारिण्यै नमः ।
ॐ ऐं ग्लौं आदित्यमायै नमः ।
ॐ ऐं ग्लौं गोदोहायै नमः । ५५०
ॐ ऐं ग्लौं वामायै नमः ।
ॐ ऐं ग्लौं मृगमयायै नमः ।
ॐ ऐं ग्लौं सर्पमयायै नमः ।
ॐ ऐं ग्लौं कालपिञ्जायै नमः ।
ॐ ऐं ग्लौं कौण्डिन्यायै नमः ।
ॐ ऐं ग्लौं उपनागाहलायै नमः ।
ॐ ऐं ग्लौं अग्निविदे नमः ।
ॐ ऐं ग्लौं द्वादशाहस्वायै नमः ।
ॐ ऐं ग्लौं पांसवे नमः ।
ॐ ऐं ग्लौं सोमायै नमः । ५६०
ॐ ऐं ग्लौं अश्वप्रतिग्रहायै नमः ।
ॐ ऐं ग्लौं भागीरथ्यै नमः ।
ॐ ऐं ग्लौं अभ्युदायै नमः ।
ॐ ऐं ग्लौं ऋद्ध्यै नमः ।
ॐ ऐं ग्लौं राजे नमः ।
ॐ ऐं ग्लौं सर्वस्वदक्षिणायै नमः ।
ॐ ऐं ग्लौं दीक्षायै नमः ।
ॐ ऐं ग्लौं सोमाख्यायै नमः ।
ॐ ऐं ग्लौं समिदाह्वायै नमः ।
ॐ ऐं ग्लौं कडायनायै नमः । ५७०
ॐ ऐं ग्लौं गोदोहायै नमः ।
ॐ ऐं ग्लौं स्वाहाकारायै नमः ।
ॐ ऐं ग्लौं तनूनपाते नमः ।
ॐ ऐं ग्लौं दण्डायै नमः ।
ॐ ऐं ग्लौं पुरुषायै नमः ।
ॐ ऐं ग्लौं श्येनायै नमः ।
ॐ ऐं ग्लौं वज्रायै नमः ।
ॐ ऐं ग्लौं इषवे नमः ।
ॐ ऐं ग्लौं उमायै नमः ।
ॐ ऐं ग्लौं अङ्गिरसे नमः । ५८०
ॐ ऐं ग्लौं गङ्गायै नमः ।
ॐ ऐं ग्लौं भेरुण्डायै नमः ।
ॐ ऐं ग्लौं चान्द्रायणपरायणायै नमः ।
ॐ ऐं ग्लौं ज्योतिष्ठोमायै नमः ।
ॐ ऐं ग्लौं गुदायै नमः ।
ॐ ऐं ग्लौं दर्शायै नमः ।
ॐ ऐं ग्लौं नन्दिख्यायै नमः ।
ॐ ऐं ग्लौं पौर्णमासिकायै नमः ।
ॐ ऐं ग्लौं गजप्रतिग्रहायै नमः ।
ॐ ऐं ग्लौं रात्र्यै नमः । ५९०
ॐ ऐं ग्लौं सौरभायै नमः ।
ॐ ऐं ग्लौं शाङ्कलायनायै नमः ।
ॐ ऐं ग्लौं सौभाग्यकृते नमः ।
ॐ ऐं ग्लौं कारीषायै नमः ।
ॐ ऐं ग्लौं वैतलायनायै नमः ।
ॐ ऐं ग्लौं रामपायै नमः ।
ॐ ऐं ग्लौं सोचिष्कार्यै नमः ।
ॐ ऐं ग्लौं पोत्रिण्यै नमः ।
ॐ ऐं ग्लौं नाचिकेतायै नमः ।
ॐ ऐं ग्लौं शान्तिकृते नमः । ६००
ॐ ऐं ग्लौं पुष्टिकृत्यै नमः ।
ॐ ऐं ग्लौं वैनतेयायै नमः ।
ॐ ऐं ग्लौं उच्चाटनायै नमः ।
ॐ ऐं ग्लौं वशीकरणायै नमः ।
ॐ ऐं ग्लौं मारणायै नमः ।
ॐ ऐं ग्लौं त्रैलोक्यमोहनायै नमः ।
ॐ ऐं ग्लौं वीरायै नमः ।
ॐ ऐं ग्लौं कन्दर्पबलशादनायै नमः ।
ॐ ऐं ग्लौं शङ्खचूडायै नमः ।
ॐ ऐं ग्लौं गजाचायायै नमः । ६१०
ॐ ऐं ग्लौं रौद्राख्यायै नमः ।
ॐ ऐं ग्लौं विष्णुविक्रमायै नमः ।
ॐ ऐं ग्लौं भैरवायै नमः ।
ॐ ऐं ग्लौं कवहाख्यायै नमः ।
ॐ ऐं ग्लौं अवभृतायै नमः ।
ॐ ऐं ग्लौं अष्टपालकायै नमः ।
ॐ ऐं ग्लौं स्रौष्ट्यै नमः ।
ॐ ऐं ग्लौं वौष्ट्यै नमः ।
ॐ ऐं ग्लौं वषट्कारायै नमः ।
ॐ ऐं ग्लौं पाकसंस्थायै नमः । ६२०
ॐ ऐं ग्लौं परिश्रुत्यै नमः ।
ॐ ऐं ग्लौं शमनायै नमः ।
ॐ ऐं ग्लौं नरमेधायै नमः ।
ॐ ऐं ग्लौं कारीर्यै नमः ।
ॐ ऐं ग्लौं रत्नदानकायै नमः ।
ॐ ऐं ग्लौं सौदामन्यै नमः ।
ॐ ऐं ग्लौं वारङ्गायै नमः ।
ॐ ऐं ग्लौं भार्गस्पत्यायै नमः ।
ॐ ऐं ग्लौं प्लवंगमायै नमः ।
ॐ ऐं ग्लौं प्रचेतसे नमः । ६३०
ॐ ऐं ग्लौं सर्वस्वधरायै नमः ।
ॐ ऐं ग्लौं गजमेधायै नमः ।
ॐ ऐं ग्लौं करम्बकायै नमः ।
ॐ ऐं ग्लौं हविस्संस्थायै नमः ।
ॐ ऐं ग्लौं सोमसंस्थायै नमः ।
ॐ ऐं ग्लौं पाकसंस्थायै नमः ।
ॐ ऐं ग्लौं कृतिमत्यै नमः ।
ॐ ऐं ग्लौं सत्यायै नमः ।
ॐ ऐं ग्लौं सूर्यायै नमः ।
ॐ ऐं ग्लौं चमसे नमः । ६४०
ॐ ऐं ग्लौं स्रुचे नमः ।
ॐ ऐं ग्लौं स्रुवायै नमः ।
ॐ ऐं ग्लौं उलूखलायै नमः ।
ॐ ऐं ग्लौं मोक्षिण्यै नमः ।
ॐ ऐं ग्लौं चपलायै नमः ।
ॐ ऐं ग्लौं मन्थिन्यै नमः ।
ॐ ऐं ग्लौं मेदिन्यै नमः ।
ॐ ऐं ग्लौं यूपायै नमः ।
ॐ ऐं ग्लौं प्राग्वंशायै नमः ।
ॐ ऐं ग्लौं कुञ्जिकायै नमः । ६५०
ॐ ऐं ग्लौं रश्मये नमः ।
ॐ ऐं ग्लौं अंशवे नमः ।
ॐ ऐं ग्लौं दोभ्यायै नमः ।
ॐ ऐं ग्लौं वारुणायै नमः ।
ॐ ऐं ग्लौं उद्धये नमः ।
ॐ ऐं ग्लौं भवये नमः ।
ॐ ऐं ग्लौं रुद्रायै नमः ।
ॐ ऐं ग्लौं अब्दोर्यामायै नमः ।
ॐ ऐं ग्लौं द्रोणकलशायै नमः ।
ॐ ऐं ग्लौं मैत्रावरुणायै नमः । ६६०
ॐ ऐं ग्लौं आश्विनायै नमः ।
ॐ ऐं ग्लौं पात्नीवधायै नमः ।
ॐ ऐं ग्लौं मन्थ्यै नमः ।
ॐ ऐं ग्लौं हारियोजनायै नमः ।
ॐ ऐं ग्लौं प्रतिपरस्थानायै नमः ।
ॐ ऐं ग्लौं शुक्रायै नमः ।
ॐ ऐं ग्लौं सामिधेन्यै नमः ।
ॐ ऐं ग्लौं समिधे नमः ।
ॐ ऐं ग्लौं सामायै नमः ।
ॐ ऐं ग्लौं होत्रे नमः । ६७०
ॐ ऐं ग्लौं अध्वर्यवे नमः ।
ॐ ऐं ग्लौं उद्घात्रे नमः ।
ॐ ऐं ग्लौं नेत्रे नमः ।
ॐ ऐं ग्लौं त्वष्ट्रे नमः ।
ॐ ऐं ग्लौं पोत्रिकायै नमः ।
ॐ ऐं ग्लौं आग्नीद्रायै नमः ।
ॐ ऐं ग्लौं अच्चवासायै नमः ।
ॐ ऐं ग्लौं अष्टावसवे नमः ।
ॐ ऐं ग्लौं नाभस्तुते नमः ।
ॐ ऐं ग्लौं प्रार्थकायै नमः । ६८०
ॐ ऐं ग्लौं सुब्रह्मण्यायै नमः ।
ॐ ऐं ग्लौं ब्राह्मणायै नमः ।
ॐ ऐं ग्लौं मैत्रावरुणायै नमः ।
ॐ ऐं ग्लौं वारुण्यै नमः ।
ॐ ऐं ग्लौं प्रस्तात्रे नमः ।
ॐ ऐं ग्लौं प्रतिप्रस्तात्रे नमः ।
ॐ ऐं ग्लौं यजमानायै नमः ।
ॐ ऐं ग्लौं ध्रुवन्त्रिकायै नमः ।
ॐ ऐं ग्लौं आमिक्षायै नमः ।
ॐ ऐं ग्लौं ईशताज्यायै नमः । ६९०
ॐ ऐं ग्लौं हव्यायै नमः ।
ॐ ऐं ग्लौं गव्यायै नमः ।
ॐ ऐं ग्लौं चरवे नमः ।
ॐ ऐं ग्लौं पयसे नमः ।
ॐ ऐं ग्लौं जुहोत्यै नमः ।
ॐ ऐं ग्लौं तृणोभृते नमः ।
ॐ ऐं ग्लौं ब्रह्मणे नमः ।
ॐ ऐं ग्लौं त्रय्यै नमः ।
ॐ ऐं ग्लौं त्रेतायै नमः ।
ॐ ऐं ग्लौं दास्विन्यै नमः । ७००
ॐ ऐं ग्लौं पुरोडशायै नमः ।
ॐ ऐं ग्लौं पशुकर्शायै नमः ।
ॐ ऐं ग्लौं प्रेक्षण्यै नमः ।
ॐ ऐं ग्लौं ब्रह्मयज्ञिन्यै नमः ।
ॐ ऐं ग्लौं अग्निजिह्वायै नमः ।
ॐ ऐं ग्लौं दर्परोमायै नमः ।
ॐ ऐं ग्लौं ब्रह्मशीर्षायै नमः ।
ॐ ऐं ग्लौं महोदर्यै नमः ।
ॐ ऐं ग्लौं अमृतप्राशिकायै नमः ।
ॐ ऐं ग्लौं नारायण्यै नमः । ७१०
ॐ ऐं ग्लौं नग्नायै नमः ।
ॐ ऐं ग्लौं दिगम्बरायै नमः ।
ॐ ऐं ग्लौं ओंकारिण्यै नमः ।
ॐ ऐं ग्लौं चतुर्वेदरूपिण्यै नमः ।
ॐ ऐं ग्लौं श्रुत्यै नमः ।
ॐ ऐं ग्लौं अनुल्बणायै नमः ।
ॐ ऐं ग्लौं अष्टादशभुजायै नमः ।
ॐ ऐं ग्लौं रम्यायै नमः ।
ॐ ऐं ग्लौं सत्यायै नमः ।
ॐ ऐं ग्लौं गगनचारिण्यै नमः । ७२०
ॐ ऐं ग्लौं भीमवक्त्रायै नमः ।
ॐ ऐं ग्लौं महावक्त्रायै नमः ।
ॐ ऐं ग्लौं कीर्त्यै नमः ।
ॐ ऐं ग्लौं आकर्षणायै नमः ।
ॐ ऐं ग्लौं पिङ्गलायै नमः ।
ॐ ऐं ग्लौं कृष्णमूर्तायै नमः ।
ॐ ऐं ग्लौं महामूर्तायै नमः ।
ॐ ऐं ग्लौं घोरमूर्तायै नमः ।
ॐ ऐं ग्लौं भयाननायै नमः ।
ॐ ऐं ग्लौं घोराननायै नमः । ७३०
ॐ ऐं ग्लौं घोरजिह्वायै नमः ।
ॐ ऐं ग्लौं घोररवायै नमः ।
ॐ ऐं ग्लौं महाव्रतायै नमः ।
ॐ ऐं ग्लौं दीप्तास्यायै नमः ।
ॐ ऐं ग्लौं दीप्तनेत्रायै नमः ।
ॐ ऐं ग्लौं चण्डप्रहरणायै नमः ।
ॐ ऐं ग्लौं जट्यै नमः ।
ॐ ऐं ग्लौं सुरभ्यै नमः ।
ॐ ऐं ग्लौं सौलभ्यै नमः ।
ॐ ऐं ग्लौं वीच्यै नमः । ७४०
ॐ ऐं ग्लौं छायायै नमः ।
ॐ ऐं ग्लौं सन्ध्यायै नमः ।
ॐ ऐं ग्लौं मांसायै नमः ।
ॐ ऐं ग्लौं कृष्णायै नमः ।
ॐ ऐं ग्लौं कृष्णाम्बरायै नमः ।
ॐ ऐं ग्लौं कृष्णसारङ्गिण्यै नमः ।
ॐ ऐं ग्लौं कृष्णवल्लबायै नमः ।
ॐ ऐं ग्लौं धरासिन्यै नमः ।
ॐ ऐं ग्लौं मोहिन्यै नमः ।
ॐ ऐं ग्लौं द्वेष्यायै नमः । ७५०
ॐ ऐं ग्लौं मृत्युरूपायै नमः ।
ॐ ऐं ग्लौं भयावहायै नमः ।
ॐ ऐं ग्लौं भीषणायै नमः ।
ॐ ऐं ग्लौं दानवेन्द्रगत्यै नमः ।
ॐ ऐं ग्लौं कल्पकर्तायै नमः ।
ॐ ऐं ग्लौं क्षयंकर्यै नमः ।
ॐ ऐं ग्लौं अभयायै नमः ।
ॐ ऐं ग्लौं पृथिव्यै नमः ।
ॐ ऐं ग्लौं साध्वै नमः ।
ॐ ऐं ग्लौं केशिन्यै नमः । ७६०
ॐ ऐं ग्लौं व्याधिहायै नमः ।
ॐ ऐं ग्लौं जन्महायै नमः ।
ॐ ऐं ग्लौं अक्षोभ्यायै नमः ।
ॐ ऐं ग्लौं आह्लादिन्यै नमः ।
ॐ ऐं ग्लौं कन्यायै नमः ।
ॐ ऐं ग्लौं पवित्रायै नमः ।
ॐ ऐं ग्लौं क्षोभिण्यै नमः ।
ॐ ऐं ग्लौं शुभायै नमः ।
ॐ ऐं ग्लौं कन्यादेव्यै नमः ।
ॐ ऐं ग्लौं सुरादेव्यै नमः । ७७०
ॐ ऐं ग्लौं भीमादेव्यै नमः ।
ॐ ऐं ग्लौं मदन्तिकायै नमः ।
ॐ ऐं ग्लौं शाकम्बर्यै नमः ।
ॐ ऐं ग्लौं महाश्वेतायै नमः ।
ॐ ऐं ग्लौं धूमायै नमः ।
ॐ ऐं ग्लौं धूम्रेश्वर्यै नमः ।
ॐ ऐं ग्लौं ईश्वर्यै नमः ।
ॐ ऐं ग्लौं वीरभद्रायै नमः ।
ॐ ऐं ग्लौं महाभद्रायै नमः ।
ॐ ऐं ग्लौं महादेव्यै नमः । ७८०
ॐ ऐं ग्लौं महाशुक्यै नमः ।
ॐ ऐं ग्लौं श्मशानवासिन्यै नमः ।
ॐ ऐं ग्लौं दीप्तायै नमः ।
ॐ ऐं ग्लौं चितिसंस्थायै नमः ।
ॐ ऐं ग्लौं चितिप्रियायै नमः ।
ॐ ऐं ग्लौं कपालहस्तायै नमः ।
ॐ ऐं ग्लौं खट्वाङ्ग्यै नमः ।
ॐ ऐं ग्लौं खड्गिन्यै नमः ।
ॐ ऐं ग्लौं शूलिन्यै नमः ।
ॐ ऐं ग्लौं हल्यै नमः । ७९०
ॐ ऐं ग्लौं गान्धारिण्यै नमः ।
ॐ ऐं ग्लौं महायोगिन्यै नमः ।
ॐ ऐं ग्लौं योगमार्गायै नमः ।
ॐ ऐं ग्लौं युगग्रहायै नमः ।
ॐ ऐं ग्लौं धूम्रकेतवे नमः ।
ॐ ऐं ग्लौं महास्यायै नमः ।
ॐ ऐं ग्लौं आयुषे नमः ।
ॐ ऐं ग्लौं युगारम्भपरिवर्तिन्यै नमः ।
ॐ ऐं ग्लौं अङ्गारिण्यै नमः ।
ॐ ऐं ग्लौं अङ्कुशकरायै नमः । ८००
ॐ ऐं ग्लौं घण्टावर्णायै नमः ।
ॐ ऐं ग्लौं चक्रिण्यै नमः ।
ॐ ऐं ग्लौं वेताल्यै नमः ।
ॐ ऐं ग्लौं ब्रह्मवेतालिकायै नमः ।
ॐ ऐं ग्लौं महावेतालिकायै नमः ।
ॐ ऐं ग्लौं विद्याराज्ञै नमः ।
ॐ ऐं ग्लौं मोहाराज्ञै नमः ।
ॐ ऐं ग्लौं महोदर्यै नमः ।
ॐ ऐं ग्लौं भूतायै नमः ।
ॐ ऐं ग्लौं भव्यायै नमः । ८१०
ॐ ऐं ग्लौं भविष्यायै नमः ।
ॐ ऐं ग्लौं सांख्यायै नमः ।
ॐ ऐं ग्लौं योगायै नमः ।
ॐ ऐं ग्लौं तपसे नमः ।
ॐ ऐं ग्लौं तमायै नमः ।
ॐ ऐं ग्लौं अध्यात्मायै नमः ।
ॐ ऐं ग्लौं अधिदैवतायै नमः ।
ॐ ऐं ग्लौं अधिभूतायै नमः ।
ॐ ऐं ग्लौं अंशायै नमः ।
ॐ ऐं ग्लौं अश्वक्रान्तायै नमः । ८२०
ॐ ऐं ग्लौं घण्टारवायै नमः ।
ॐ ऐं ग्लौं विरूपाक्ष्यै नमः ।
ॐ ऐं ग्लौं शिखिविदे नमः ।
ॐ ऐं ग्लौं श्रीशैलप्रियायै नमः ।
ॐ ऐं ग्लौं खड्गहस्तायै नमः ।
ॐ ऐं ग्लौं शूलहस्तायै नमः ।
ॐ ऐं ग्लौं गदाहस्तायै नमः ।
ॐ ऐं ग्लौं महिषासुरमर्दिन्यै नमः ।
ॐ ऐं ग्लौं मातङ्ग्यै नमः ।
ॐ ऐं ग्लौं मत्तमातङ्ग्यै नमः । ८३०
ॐ ऐं ग्लौं कौशिक्यै नमः ।
ॐ ऐं ग्लौं ब्रह्मवादिन्यै नमः ।
ॐ ऐं ग्लौं उग्रतेजसे नमः ।
ॐ ऐं ग्लौं सिद्धसेनायै नमः ।
ॐ ऐं ग्लौं जृंभिण्यै नमः ।
ॐ ऐं ग्लौं मोहिन्यै नमः ।
ॐ ऐं ग्लौं जयायै नमः ।
ॐ ऐं ग्लौं विजयायै नमः ।
ॐ ऐं ग्लौं विनतायै नमः ।
ॐ ऐं ग्लौं कत्रवे नमः । ८४०
ॐ ऐं ग्लौं दात्र्यै नमः ।
ॐ ऐं ग्लौं विधात्र्यै नमः ।
ॐ ऐं ग्लौं विक्रान्तायै नमः ।
ॐ ऐं ग्लौं ध्वस्तायै नमः ।
ॐ ऐं ग्लौं मूर्चायै नमः ।
ॐ ऐं ग्लौं मूर्चन्यै नमः ।
ॐ ऐं ग्लौं दमन्यै नमः ।
ॐ ऐं ग्लौं दामिन्यै नमः ।
ॐ ऐं ग्लौं दम्यायै नमः ।
ॐ ऐं ग्लौं चेतिन्यै नमः । ८५०
ॐ ऐं ग्लौं शापिन्यै नमः ।
ॐ ऐं ग्लौं तप्यै नमः ।
ॐ ऐं ग्लौं बन्धिन्यै नमः ।
ॐ ऐं ग्लौं बाधिन्यै नमः ।
ॐ ऐं ग्लौं वन्द्यायै नमः ।
ॐ ऐं ग्लौं बोधातीतायै नमः ।
ॐ ऐं ग्लौं बुधप्रियायै नमः ।
ॐ ऐं ग्लौं हरिण्यै नमः ।
ॐ ऐं ग्लौं हारिण्यै नमः ।
ॐ ऐं ग्लौं हन्तायै नमः । ८६०
ॐ ऐं ग्लौं धरिण्यै नमः ।
ॐ ऐं ग्लौं धारिण्यै नमः ।
ॐ ऐं ग्लौं धरायै नमः ।
ॐ ऐं ग्लौं विषादिन्यै नमः ।
ॐ ऐं ग्लौं साधिन्यै नमः ।
ॐ ऐं ग्लौं संध्यायै नमः ।
ॐ ऐं ग्लौं सन्तोपन्तन्यै नमः ।
ॐ ऐं ग्लौं प्रियायै नमः ।
ॐ ऐं ग्लौं रेवत्यै नमः ।
ॐ ऐं ग्लौं धूम्रकारिण्यै नमः । ८७०
ॐ ऐं ग्लौं चित्यै नमः ।
ॐ ऐं ग्लौं लक्ष्म्यै नमः ।
ॐ ऐं ग्लौं अरुन्धत्यै नमः ।
ॐ ऐं ग्लौं धर्मप्रियायै नमः ।
ॐ ऐं ग्लौं धर्माद्यै नमः ।
ॐ ऐं ग्लौं धर्मिष्ठायै नमः ।
ॐ ऐं ग्लौं धर्मचारिण्यै नमः ।
ॐ ऐं ग्लौं व्युष्ट्यै नमः ।
ॐ ऐं ग्लौं ख्यात्यै नमः ।
ॐ ऐं ग्लौं सिनीवाल्यै नमः । ८८०
ॐ ऐं ग्लौं गुह्यै नमः ।
ॐ ऐं ग्लौं ऋतुमत्यै नमः ।
ॐ ऐं ग्लौं ऋत्यै नमः ।
ॐ ऐं ग्लौं त्वष्ट्र्यै नमः ।
ॐ ऐं ग्लौं वैरोचन्यै नमः ।
ॐ ऐं ग्लौं मैत्र्यै नमः ।
ॐ ऐं ग्लौं निरजायै नमः ।
ॐ ऐं ग्लौं कैतकेश्वर्यै नमः ।
ॐ ऐं ग्लौं ब्रह्मण्यै नमः ।
ॐ ऐं ग्लौं ब्राह्मिण्यै नमः । ८९०
ॐ ऐं ग्लौं ब्राह्मायै नमः ।
ॐ ऐं ग्लौं भ्रमर्यै नमः ।
ॐ ऐं ग्लौं भ्रामायै नमः ।
ॐ ऐं ग्लौं निष्कलायै नमः ।
ॐ ऐं ग्लौं कलहायै नमः ।
ॐ ऐं ग्लौं नीतायै नमः ।
ॐ ऐं ग्लौं कौलकारायै नमः ।
ॐ ऐं ग्लौं कलेबरायै नमः ।
ॐ ऐं ग्लौं विद्युज्जिह्वायै नमः ।
ॐ ऐं ग्लौं वर्षिण्यै नमः । ९००
ॐ ऐं ग्लौं हिरण्याक्षनिपातिन्यै नमः ।
ॐ ऐं ग्लौं जितकामायै नमः ।
ॐ ऐं ग्लौं कामृगायै नमः ।
ॐ ऐं ग्लौं कोलायै नमः ।
ॐ ऐं ग्लौं कल्पाङ्गिन्यै नमः ।
ॐ ऐं ग्लौं कलायै नमः ।
ॐ ऐं ग्लौं प्रदानायै नमः ।
ॐ ऐं ग्लौं तारकायै नमः ।
ॐ ऐं ग्लौं तारायै नमः ।
ॐ ऐं ग्लौं हितात्मने नमः । ९१०
ॐ ऐं ग्लौं हितवेदिन्यै नमः ।
ॐ ऐं ग्लौं दुरक्षरायै नमः ।
ॐ ऐं ग्लौं परब्रह्मणे नमः ।
ॐ ऐं ग्लौं महादानायै नमः ।
ॐ ऐं ग्लौं महाहवायै नमः ।
ॐ ऐं ग्लौं वारुण्यै नमः ।
ॐ ऐं ग्लौं व्यरुण्यै नमः ।
ॐ ऐं ग्लौं वाण्यै नमः ।
ॐ ऐं ग्लौं वीणायै नमः ।
ॐ ऐं ग्लौं वेण्यै नमः । ९२०
ॐ ऐं ग्लौं विहङ्गमायै नमः ।
ॐ ऐं ग्लौं मोदप्रियायै नमः ।
ॐ ऐं ग्लौं मोहिन्यै नमः ।
ॐ ऐं ग्लौं प्लवनायै नमः ।
ॐ ऐं ग्लौं प्लाविन्यै नमः ।
ॐ ऐं ग्लौं प्लुत्यै नमः ।
ॐ ऐं ग्लौं अजरायै नमः ।
ॐ ऐं ग्लौं लोहितायै नमः ।
ॐ ऐं ग्लौं लाक्षायै नमः ।
ॐ ऐं ग्लौं प्रतप्तायै नमः । ९३०
ॐ ऐं ग्लौं विश्वजनन्यै नमः ।
ॐ ऐं ग्लौं मनसे नमः ।
ॐ ऐं ग्लौं बुद्धये नमः ।
ॐ ऐं ग्लौं अहङ्कारायै नमः ।
ॐ ऐं ग्लौं क्षेत्रज्ञायै नमः ।
ॐ ऐं ग्लौं क्षेत्रपालिकायै नमः ।
ॐ ऐं ग्लौं चतुर्वेदायै नमः ।
ॐ ऐं ग्लौं चतुर्पारायै नमः ।
ॐ ऐं ग्लौं चतुरन्तायै नमः ।
ॐ ऐं ग्लौं चरुप्रियायै नमः । ९४०
ॐ ऐं ग्लौं चर्विण्यै नमः ।
ॐ ऐं ग्लौं चोरिण्यै नमः ।
ॐ ऐं ग्लौं शार्यै नमः ।
ॐ ऐं ग्लौं शाङ्कर्यै नमः ।
ॐ ऐं ग्लौं चरमभेरव्यै नमः ।
ॐ ऐं ग्लौं निर्लेपायै नमः ।
ॐ ऐं ग्लौं निष्प्रपञ्चायै नमः ।
ॐ ऐं ग्लौं प्रशान्तायै नमः ।
ॐ ऐं ग्लौं नित्यविग्रहायै नमः ।
ॐ ऐं ग्लौं स्तव्यायै नमः । ९५०
ॐ ऐं ग्लौं स्तवप्रियायै नमः ।
ॐ ऐं ग्लौं व्यालायै नमः ।
ॐ ऐं ग्लौं गुरवे नमः ।
ॐ ऐं ग्लौं आश्रितवत्सलायै नमः ।
ॐ ऐं ग्लौं निष्कलङ्कायै नमः ।
ॐ ऐं ग्लौं निरालम्बायै नमः ।
ॐ ऐं ग्लौं निर्द्वैतायै नमः ।
ॐ ऐं ग्लौं निष्परिग्रहायै नमः ।
ॐ ऐं ग्लौं निर्गुणायै नमः ।
ॐ ऐं ग्लौं निर्मलायै नमः । ९६०
ॐ ऐं ग्लौं नित्यायै नमः ।
ॐ ऐं ग्लौं निरीहायै नमः ।
ॐ ऐं ग्लौं निरहायै नमः ।
ॐ ऐं ग्लौं नवायै नमः ।
ॐ ऐं ग्लौं निरिन्द्रियायै नमः ।
ॐ ऐं ग्लौं निराभासायै नमः ।
ॐ ऐं ग्लौं निर्मोहायै नमः ।
ॐ ऐं ग्लौं नीतिनायिकायै नमः ।
ॐ ऐं ग्लौं निरन्तरायै नमः ।
ॐ ऐं ग्लौं निश्चलायै नमः । ९७०
ॐ ऐं ग्लौं लीलायै नमः ।
ॐ ऐं ग्लौं निरामयायै नमः ।
ॐ ऐं ग्लौं मुण्डायै नमः ।
ॐ ऐं ग्लौं विरूपायै नमः ।
ॐ ऐं ग्लौं विकृतायै नमः ।
ॐ ऐं ग्लौं पिङ्गलाक्ष्यै नमः ।
ॐ ऐं ग्लौं गुणोत्तरायै नमः ।
ॐ ऐं ग्लौं पद्मगर्भायै नमः ।
ॐ ऐं ग्लौं महागर्भायै नमः ।
ॐ ऐं ग्लौं विश्वगर्भायै नमः । ९८०
ॐ ऐं ग्लौं विलक्षणायै नमः ।
ॐ ऐं ग्लौं परमात्मने नमः ।
ॐ ऐं ग्लौं परेशान्यै नमः ।
ॐ ऐं ग्लौं परायै नमः ।
ॐ ऐं ग्लौं पारायै नमः ।
ॐ ऐं ग्लौं परन्तपायै नमः ।
ॐ ऐं ग्लौं संसरसेव्यै नमः ।
ॐ ऐं ग्लौं क्रूराक्ष्यै नमः ।
ॐ ऐं ग्लौं मूर्च्छायै नमः ।
ॐ ऐं ग्लौं मत्तायै नमः । ९९०
ॐ ऐं ग्लौं मनुप्रियायै नमः ।
ॐ ऐं ग्लौं विस्मयायै नमः ।
ॐ ऐं ग्लौं दुर्जयायै नमः ।
ॐ ऐं ग्लौं दक्षायै नमः ।
ॐ ऐं ग्लौं तनुहन्त्र्यै नमः ।
ॐ ऐं ग्लौं दयालयायै नमः ।
ॐ ऐं ग्लौं परब्रह्मणे नमः ।
ॐ ऐं ग्लौं आनन्दरूपायै नमः ।
ॐ ऐं ग्लौं सर्वसिद्ध्यै नमः ।
ॐ ऐं ग्लौं विधायिन्यै नमः । १०००

श्री लक्ष्मी सहस्त्रनाम

ॐ नित्यागतायै नमः।

ॐ अनन्तनित्यायै नमः।

ॐ नन्दिन्यै नमः।

ॐ जनरञ्जन्यै नमः।

ॐ नित्यप्रकाशिन्यै नमः।

ॐ स्वप्रकाशस्वरूपिण्यै नमः।

ॐ महालक्ष्म्यै नमः।

ॐ महाकाल्यै नमः।

ॐ महाकन्यायै नमः।


ॐ सरस्वत्यै नमः।

ॐ भोगवैभवसन्धात्र्यै नमः।

ॐ भक्तानुग्रहकारिण्यै नमः।

ॐ ईशावास्यायै नमः।

ॐ महामायायै नमः।

ॐ महादेव्यै नमः।

ॐ महेश्वर्यै नमः।

ॐ हृल्लेखायै नमः।

ॐ परमायै नमः।

ॐ शक्त्यै नमः।

ॐ मातृकाबीजरूपिण्यै नमः।

ॐ नित्यानन्दायै नमः।

ॐ नित्यबोधायै नमः।

ॐ नादिन्यै नमः।

ॐ जन्मोदिन्यै नमः।

ॐ सत्यप्रत्ययिन्यै नमः।

ॐ स्वप्रकाशात्मरूपिण्यै नमः।

ॐ त्रिपुरायै नमः।

ॐ भैरव्यै नमः।

ॐ विद्यायै नमः।

ॐ हंसायै नमः।

ॐ वागीश्वर्यै नमः।

ॐ शिवायै नमः।

ॐ वाग्देव्यै नमः।

ॐ महारात्र्यै नमः।

ॐ कालरात्र्यै नमः।

ॐ त्रिलोचनायै नमः।

ॐ भद्रकाल्यै नमः।

ॐ कराल्यै नमः।

ॐ महाकाल्यै नमः।

ॐ तिलोत्तमायै नमः।

ॐ काल्यै नमः।

ॐ करालवक्त्रान्तायै नमः।

ॐ कामाक्ष्यै नमः।

ॐ कामदायै नमः।

ॐ शुभायै नमः।

ॐ चण्डिकायै नमः।

ॐ चण्डरुपेशायै नमः।

ॐ चामुण्डायै नमः।

ॐ चक्रधारिण्यै नमः।

ॐ त्रैलोक्यजनन्यै नमः।

ॐ देव्यै नमः।

ॐ त्रैलोक्यविजयोत्तमायै नमः।

ॐ सिद्धलक्ष्म्यै नमः।

ॐ क्रियालक्ष्म्यै नमः।

ॐ मोक्षलक्ष्म्यै नमः।

ॐ प्रसादिन्यै नमः।

ॐ उमायै नमः।

ॐ भगवत्यै नमः।

ॐ दुर्गायै नमः।

ॐ चान्द्र्यै नमः।

ॐ दाक्षायण्यै नमः।

ॐ शिवायै नमः।

ॐ प्रत्यङ्गिरायै नमः।

ॐ धरायै नमः।

ॐ वेलायै नमः।

ॐ लोकमात्रे नमः।

ॐ हरिप्रियायै नमः।

ॐ पार्वत्यै नमः।

ॐ परमायै नमः।

ॐ देव्यै नमः।

ॐ ब्रह्मविद्याप्रदायिन्यै नमः।

ॐ अरूपायै नमः।

ॐ बहुरूपायै नमः।

ॐ विरूपायै नमः।

ॐ विश्वरूपिण्यै नमः।

ॐ पञ्चभूतात्मिकायै नमः।

ॐ वाण्यै नमः।

ॐ पञ्चभूतात्मिकायै नमः।

ॐ परायै नमः।

ॐ कालिम्नयै नमः।

ॐ पञ्चिकायै नमः।

ॐ वाग्म्यै नमः।

ॐ हविषे नमः।

ॐ प्रत्यधिदेवतायै नमः।

ॐ देवमात्रे नमः।

ॐ सुरेशानायै नमः।

ॐ वेदगर्भायै नमः।

ॐ अम्बिकायै नमः।

ॐ धृतये नमः।

ॐ सङ्ख्यायै नमः।

ॐ जातये नमः।

ॐ क्रियाशक्त्यै नमः।

ॐ प्रकृत्यै नमः।

ॐ मोहिन्यै नमः।

ॐ मह्यै नमः।

ॐ यज्ञविद्यायै नमः।

ॐ महाविद्यायै नमः।

ॐ गुह्यविद्यायै नमः।

ॐ विभावर्यै नमः।

ॐ ज्योतिष्मत्यै नमः।

ॐ महामात्रे नमः।

ॐ सर्वमन्त्रफलप्रदायै नमः।

ॐ दारिद्र्यध्वंसिन्यै नमः।

ॐ देव्यै नमः।

ॐ हृदयग्रन्थिभेदिन्यै नमः।

ॐ सहस्रादित्यसङ्काशायै नमः।

ॐ चन्द्रिकायै नमः।

ॐ चन्द्ररूपिण्यै नमः।

ॐ गायत्र्यै नमः।

ॐ सोमसम्भूत्यै नमः।

ॐ सावित्र्यै नमः।

ॐ प्रणवात्मिकायै नमः।

ॐ शाङ्कर्यै नमः।

ॐ वैष्णव्यै नमः।

ॐ ब्राह्मयै नमः।

ॐ सर्वदेवनमस्कृतायै नमः।

ॐ सेव्यदुर्गायै नमः।

ॐ कुबेराक्ष्यै नमः।

ॐ करवीरनिवासिन्यै नमः।

ॐ जयायै नमः।

ॐ विजयायै नमः।

ॐ जयन्त्यै नमः।

ॐ अपराजितायै नमः।

ॐ कुब्जिकायै नमः।

ॐ कालिकायै नमः।

ॐ शास्त्र्यै नमः।

ॐ विनापुस्तकधारिण्यै नमः।

ॐ सर्वज्ञशक्त्यै नमः।

ॐ श्रीशक्त्यै नमः।

ॐ ब्रह्मविष्णुशिवात्मिकायै नमः।

ॐ इडापिङ्गलिकामध्यमृणाली-तन्तुरूपिण्यै नमः।

ॐ यज्ञेशान्यै नमः।

ॐ प्रथायै नमः।

ॐ दीक्षायै नमः।

ॐ दक्षिणायै नमः।

ॐ सर्वमोहिन्यै नमः।

ॐ अष्टाङ्गयोगिन्यै नमः।

ॐ देव्यै नमः।

ॐ निर्बीजध्यानगोचरायै नमः।

ॐ सर्वतीर्थस्थितायै नमः।

ॐ शुद्धायै नमः।

ॐ सर्वपर्वतवासिन्यै नमः।

ॐ वेदशास्त्रप्रमायै नमः।

ॐ देव्यै नमः।

ॐ षडङ्गादिपदक्रमायै नमः।

ॐ शिवायै नमः।

ॐ धात्र्यै नमः।

ॐ शुभानन्दायै नमः।

ॐ यज्ञकर्मस्वरूपिण्यै नमः।

ॐ व्रतिन्यै नमः।

ॐ मेनकायै नमः।

ॐ देव्यै नमः।

ॐ ब्रह्माण्यै नमः।

ॐ ब्रह्मचारिण्यै नमः।

ॐ एकाक्षरपरायै नमः।

ॐ तारायै नमः।

ॐ भवबन्धविनाशिन्यै नमः।

ॐ विश्वम्भरायै नमः।

ॐ धराधारायै नमः।

ॐ निराधारायै नमः।

ॐ अधिकस्वरायै नमः।

ॐ राकायै नमः।

ॐ कुह्वे नमः।

ॐ अमावास्यायै नमः।

ॐ पूर्णिमायै नमः।

ॐ अनुमत्यै नमः।

ॐ द्युत्ये नमः।

ॐ सिनीवाल्यै नमः।

ॐ शिवायै नमः।

ॐ अवश्यायै नमः।

ॐ वैश्वादेव्यै नमः।

ॐ पिशङ्गीलायै नमः।

ॐ पिप्पलायै नमः।

ॐ विशालाक्ष्यै नमः।

ॐ रक्षोघ्नयै नमः।

ॐ वृष्टिकारिण्यै नमः।

ॐ दुष्टविद्राविण्यै नमः।

ॐ देव्यै नमः।

ॐ सर्वोपद्रवनाशिन्यै नमः।

ॐ शारदायै नमः।

ॐ शरसन्धानायै नमः।

ॐ सर्वशस्त्रस्वरूपिण्यै नमः।

ॐ युद्धमध्यस्थितायै नमः।

ॐ देव्यै नमः।

ॐ सर्वभूतप्रभञ्जन्यै नमः।

ॐ अयुद्धायै नमः।

ॐ युद्धरूपायै नमः।

ॐ शान्तायै नमः।

ॐ शान्तिस्वरूपिण्यै नमः।

ॐ गङ्गायै नमः।

ॐ सरस्वत्यै नमः।

ॐ वेण्यै नमः।

ॐ यमुनायै नमः।

ॐ नर्मदायै नमः।

ॐ आपगायै नमः।

ॐ समुद्रवसनावासायै नमः।

ॐ ब्रह्माण्डश्रेणिमेखलायै नमः।

ॐ पञ्चवक्त्रायै नमः।

ॐ दशभुजायै नमः।

ॐ शुद्धस्फटिकसन्निभायै नमः।

ॐ रक्तायै नमः।

ॐ कृष्णायै नमः।

ॐ सीतायै नमः।

ॐ पीतायै नमः।

ॐ सर्ववर्णायै नमः।

ॐ निरीश्वर्यै नमः।

ॐ कालिकायै नमः।

ॐ चक्रिकायै नमः।

ॐ देव्यै नमः।

ॐ सत्यायै नमः।

ॐ वटुकायै नमः।

ॐ स्थितायै नमः।

ॐ तरुण्यै नमः।

ॐ वारुण्यै नमः।

ॐ नार्यै नमः।

ॐ ज्येष्ठादेव्यै नमः।

ॐ सुरेश्वर्यै नमः।

ॐ विश्वम्भरायै नमः।

ॐ धरायै नमः।

ॐ कर्त्र्यै नमः।

ॐ गलार्गलविभञ्जन्यै नमः।

ॐ सन्ध्यायै नमः।

ॐ रात्रयै नमः।

ॐ दिवे नमः।

ॐ ज्योत्स्नायै नमः।

ॐ कलायै नमः।

ॐ काष्ठायै नमः।

ॐ निमेषिकायै नमः।

ॐ उर्व्यै नमः।

ॐ कात्यायन्यै नमः।

ॐ शुभ्रायै नमः।

ॐ संसारार्णवतारिण्यै नमः।

ॐ कपिलायै नमः।

ॐ कीलिकायै नमः।

ॐ अशोकायै नमः।

ॐ मल्लिकानवमालिकायै नमः।

ॐ देविकायै नमः।

ॐ नन्दिकायै नमः।

ॐ शान्तायै नमः।

ॐ भञ्जिकायै नमः।

ॐ भयभञ्जिकायै नमः।

ॐ कौशिक्यै नमः।

ॐ वैदिक्यै नमः।

ॐ देव्यै नमः।

ॐ सौर्यै नमः।

ॐ रूपाधिकायै नमः।

ॐ अतिभायै नमः।

ॐ दिग्वस्त्रायै नमः।

ॐ नववस्त्रायै नमः।

ॐ कन्यकायै नमः।

ॐ कमलोद्भवायै नमः।

ॐ श्रियै नमः।

ॐ सौम्यलक्षणायै नमः।

ॐ अतीतदुर्गायै नमः।

ॐ सूत्रप्रबोधिकायै नमः।

ॐ श्रद्धायै नमः।

ॐ मेधायै नमः।

ॐ कृत्ये नमः।

ॐ प्रज्ञायै नमः।

ॐ धारणायै नमः।

ॐ कान्त्यै नमः।

ॐ श्रुतये नमः।

ॐ स्मृतये नमः।

ॐ धृतये नमः।

ॐ धन्यायै नमः।

ॐ भूतये नमः।

ॐ इष्टयै नमः।

ॐ मनीषिण्यै नमः।

ॐ विरक्तये नमः।

ॐ व्यापिन्यै नमः।

ॐ मायायै नमः।

ॐ सर्वमायाप्रभञ्जन्यै नमः।

ॐ माहेन्द्र्यै नमः।

ॐ मन्त्रिण्यै नमः।

ॐ सिंह्यै नमः।

ॐ इन्द्रजालस्वरूपिण्यै नमः।

ॐ अवस्थात्रयनिर्मुक्तायै नमः।

ॐ गुणत्रयविवर्जितायै नमः।

ॐ ईषणात्रयनिर्मुक्तायै नमः।

ॐ सर्वरोगविवर्जितायै नमः।

ॐ योगिध्यानान्तगम्यायै नमः।

ॐ योगध्यानपरायणायै नमः।

ॐ त्रयीशिखाविशेषज्ञायै नमः।

ॐ वेदान्तज्ञानरूपिण्यै नमः।

ॐ भारत्यै नमः।

ॐ कमलायै नमः।

ॐ भाषायै नमः।

ॐ पद्मायै नमः।

ॐ पद्मवत्यै नमः।

ॐ कृतये नमः।

ॐ गौतम्यै नमः।

ॐ गोमत्यै नमः।

ॐ गौर्यै नमः।

ॐ ईशानायै नमः।

ॐ हंसवाहिन्यै नमः।

ॐ नारायण्यै नमः।

ॐ प्रभाधारायै नमः।

ॐ जाह्नव्यै नमः।

ॐ शङ्करात्मजायै नमः।

ॐ चित्रघण्टायै नमः।

ॐ सुनन्दायै नमः।

ॐ श्रियै नमः।

ॐ मानव्यै नमः।

ॐ मनुसम्भवायै नमः।

ॐ स्तम्भिन्यै नमः।

ॐ क्षोभिण्यै नमः।

ॐ मार्यै नमः।

ॐ भ्रामिण्यै नमः।

ॐ शत्रुमारिण्यै नमः।

ॐ मोहिन्यै नमः।

ॐ द्वेषिण्यै नमः।

ॐ वीरायै नमः।

ॐ अघोरायै नमः।

ॐ रुद्ररूपिण्यै नमः।

ॐ रुद्रैकादशिन्यै नमः।

ॐ पुण्यायै नमः।

ॐ कल्याण्यै नमः।

ॐ लाभकारिण्यै नमः।

ॐ देवदुर्गायै नमः।

ॐ महादुर्गायै नमः।

ॐ स्वप्नदुर्गायै नमः।

ॐ अष्टभैरव्यै नमः।

ॐ सूर्यचन्द्राग्निरूपायै नमः।

ॐ ग्रहनक्षत्ररूपिण्यै नमः।

ॐ बिन्दुनादकलातीतायै नमः।

ॐ बिन्दुनादकलात्मिकायै नमः।

ॐ दशवायुजयाकारायै नमः।

ॐ कलाषोडशसंयुतायै नमः।

ॐ काश्यप्यै नमः।

ॐ कमलायै नमः।

ॐ देव्यै नमः।

ॐ नादचक्रनिवासिन्यै नमः।

ॐ मृडाधारायै नमः।

ॐ स्थिरायै नमः।

ॐ गुह्यायै नमः।

ॐ देविकायै नमः।

ॐ चक्ररूपिण्यै नमः।

ॐ अविद्यायै नमः।

ॐ शार्वर्यै नमः।

ॐ भुञ्जायै नमः।

ॐ जम्भासुरनिबर्हिण्यै नमः।

ॐ श्रीकायायै नमः।

ॐ श्रीकलायै नमः।

ॐ शुभ्रायै नमः।

ॐ कर्मनिर्मूलकारिण्यै नमः।

ॐ आदिलक्ष्म्यै नमः।

ॐ गुणाधारायै नमः।

ॐ पञ्चब्रह्मात्मिकायै नमः।

ॐ परायै नमः।

ॐ श्रुतये नमः।

ॐ ब्रह्ममुखावासायै नमः।

ॐ सर्वसम्पत्तिरूपिण्यै नमः।

ॐ मृतसञ्जीविन्यै नमः।

ॐ मैत्र्यै नमः।

ॐ कामिन्यै नमः।

ॐ कामवर्जितायै नमः।

ॐ निर्वाणमार्गदायै नमः।

ॐ देव्यै नमः।

ॐ हंसिन्यै नमः।

ॐ काशिकायै नमः।

ॐ क्षमायै नमः।

ॐ सपर्यायै नमः।

ॐ गुणिन्यै नमः।

ॐ भिन्नायै नमः।

ॐ निर्गुणायै नमः।

ॐ अखण्डितायै नमः।

ॐ शुभायै नमः।

ॐ स्वामिन्यै नमः।

ॐ वेदिन्यै नमः।

ॐ शक्यायै नमः।

ॐ शाम्बर्यै नमः।

ॐ चक्रधारिण्यै नमः।

ॐ दण्डिन्यै नमः।

ॐ मुण्डिन्यै नमः।

ॐ व्याघ्र्यै नमः।

ॐ शिखिन्यै नमः।

ॐ सोमसंहतये नमः।

ॐ चिन्तामणये नमः।

ॐ चिदानन्दायै नमः।

ॐ पञ्चबाणप्रबोधिन्यै नमः।

ॐ बाणश्रेणये नमः।

ॐ सहस्राक्ष्यै नमः।

ॐ सहस्रभुजापादुकायै नमः।

ॐ सन्ध्याबलये नमः।

ॐ त्रिसन्ध्याख्यायै नमः।

ॐ ब्रह्माण्डमणिभूषणायै नमः।

ॐ वासव्यै नमः।

ॐ वारुणीसेनायै नमः।

ॐ कुलिकायै नमः।

ॐ मन्त्ररञ्जिन्यै नमः।

ॐ जिताप्राणस्वरूपायै नमः।

ॐ कान्तायै नमः।

ॐ काम्यवरप्रदायै नमः।

ॐ मन्त्रब्राह्मणविद्यार्थायै नमः।

ॐ नादरूपायै नमः।

ॐ हविष्मत्यै नमः।

ॐ आथर्वणीश्रुतये नमः।

ॐ शून्यायै नमः।

ॐ कल्पनावर्जितायै नमः।

ॐ सत्यै नमः।

ॐ सत्ताजातये नमः।

ॐ प्रमायै नमः।

ॐ अमेयायै नमः।

ॐ अप्रमित्यै नमः।

ॐ प्राणदायै नमः।

ॐ गतये नमः।

ॐ अवर्णायै नमः।

ॐ पञ्चवर्णायै नमः।

ॐ सर्वदायै नमः।

ॐ भुवनेश्वर्यै नमः।

ॐ त्रैलोक्यमोहिन्यै नमः।

ॐ विद्यायै नमः।

ॐ सर्वभर्त्यै नमः।

ॐ क्षरायै नमः।

ॐ अक्षरायै नमः।

ॐ हिरण्यवर्णायै नमः।

ॐ हरिण्यै नमः।

ॐ सर्वोपद्रवनाशिन्यै नमः।

ॐ कैवल्यपदवीरेखायै नमः।

ॐ सूर्यमण्डलसंस्थितायै नमः।

ॐ सोममण्डलमध्यस्थायै नमः।

ॐ वह्निमण्डलसंस्थितायै नमः।

ॐ वायुमण्डलमध्यस्थायै नमः।

ॐ व्योममण्डलसंस्थितायै नमः।

ॐ चक्रिकायै नमः।

ॐ चक्रमध्यस्थायै नमः।

ॐ चक्रमार्गप्रवर्तिन्यै नमः।

ॐ कोकिलाकुलचक्राशायै नमः।

ॐ पक्षतये नमः।

ॐ पङ्क्तिपावनायै नमः।

ॐ सर्वसिद्धान्तमार्गस्थायै नमः।

ॐ षड्वर्णायै नमः।

ॐ वर्णवर्जितायै नमः।

ॐ शतरुद्रहरायै नमः।

ॐ हन्त्र्यै नमः।

ॐ सर्वसंहारकारिण्यै नमः।

ॐ पुरुषायै नमः।

ॐ पौरुष्यै नमः।

ॐ तुष्टये नमः।

ॐ सर्वतन्त्रप्रसूतिकायै नमः।

ॐ अर्धनारीश्वर्यै नमः।

ॐ देव्यै नमः।

ॐ सर्वविद्याप्रदायिन्यै नमः।

ॐ भार्गव्यै नमः।

ॐ भूजुषीविद्यायै नमः।

ॐ सर्वोपनिषदास्थितायै नमः।

ॐ व्योमकेशायै नमः।

ॐ अखिलप्राणायै नमः।

ॐ पञ्चकोशविलक्षणायै नमः।

ॐ पञ्चकोषात्मिकायै नमः।

ॐ प्रत्यक्यै नमः।

ॐ पञ्चब्रह्मात्मिकायै नमः।

ॐ शिवायै नमः।

ॐ जगज्जराजनित्र्यै नमः।

ॐ पञ्चकर्मप्रसूतिकायै नमः।

ॐ वाग्देव्यै नमः।

ॐ आभरणाकारायै नमः।

ॐ सर्वकाम्यस्थितायै नमः।

ॐ स्थित्यै नमः।

ॐ अष्टादशचतुष्षष्टिपीठिकायै नमः।

ॐ विद्यायुतायै नमः।

ॐ कालिकायै नमः।

ॐ कर्षण्यै नमः।

ॐ शयामायै नमः।

ॐ यक्षिण्यै नमः।

ॐ किन्नरेश्वर्यै नमः।

ॐ केतक्यै नमः।

ॐ मल्लिकायै नमः।

ॐ अशोकायै नमः।

ॐ वाराह्यै नमः।

ॐ धरण्यै नमः।

ॐ ध्रुवायै नमः।

ॐ नारसिंह्यै नमः।

ॐ महोग्रास्यायै नमः।

ॐ भक्तानामार्तिनाशिन्यै नमः।

ॐ अन्तर्बलायै नमः।

ॐ स्थिरायै नमः।

ॐ लक्ष्म्यै नमः।

ॐ जरामरणनाशिन्यै नमः।

ॐ श्रीरञ्जितायै नमः।

ॐ महामायायै नमः।

ॐ सोमसुर्याग्निलोचनायै नमः।

ॐ अदितये नमः।

ॐ देवमात्रे नमः।

ॐ अष्टपुत्रायै नमः।

ॐ अष्टयोगिन्यै नमः।

ॐ अष्टप्रकृतये नमः।

ॐ अष्टाष्टविभ्राजद्विकृताकृतये नमः।

ॐ दुर्बिक्षध्वंसिन्यै नमः।

ॐ देव्यै नमः।

ॐ सीतायै नमः।

ॐ सत्यायै नमः।

ॐ रुक्मिण्यै नमः।

ॐ ख्यातिजायै नमः।

ॐ भार्गव्यै नमः।

ॐ देव्यै नमः।

ॐ देवयोनये नमः।

ॐ तपस्विन्यै नमः।

ॐ शाकम्भर्यै नमः।

ॐ महाशोणायै नमः।

ॐ गरुडोपरिसंस्थितायै नमः।

ॐ सिंहगायै नमः।

ॐ व्याघ्रगायै नमः।

ॐ देव्यै नमः।

ॐ वायुगायै नमः।

ॐ महाद्रिगायै नमः।

ॐ आकारादिक्षकारांतायै नमः।

ॐ सर्वविद्याधिदेवतायै नमः।

ॐ मन्त्रव्याख्याननिपुणायै नमः।

ॐ ज्योतिश्शास्त्रैकलोचनायै नमः।

ॐ इडापिङ्गलिकामध्यसुषुम्नायै नमः।

ॐ ग्रन्थिभेदिन्यै नमः।

ॐ कालचक्राश्रयोपेतायै नमः।

ॐ कालचक्रस्वरूपिण्यै नमः।

ॐ वैशारद्यै नमः।

ॐ मतिश्रेष्ठायै नमः।

ॐ वरिष्ठायै नमः।

ॐ सर्वदीपिकायै नमः।

ॐ वैनायक्यै नमः।

ॐ वरारोहायै नमः।

ॐ श्रोणिवेलायै नमः।

ॐ बहिर्वलये नमः।

ॐ जम्भिन्यै नमः।

ॐ जृम्भिण्यै नमः।

ॐ जृम्भकारिण्यै नमः।

ॐ गणकारिकायै नमः।

ॐ शरण्यै नमः।

ॐ चक्रिकायै नमः।

ॐ अनन्तायै नमः।

ॐ सर्वव्याधिचिकित्सक्यै नमः।

ॐ देवक्यै नमः।

ॐ देवसङ्काशायै नमः।

ॐ वारिधये नमः।

ॐ करुणाकरायै नमः।

ॐ शर्वर्यै नमः।

ॐ सर्वसम्पन्नायै नमः।

ॐ सर्वपापप्रभञ्जन्यै नमः।

ॐ एकमात्रायै नमः।

ॐ द्विमात्रायै नमः।

ॐ त्रिमात्रायै नमः।

ॐ अपरायै नमः।

ॐ अर्धमात्रायै नमः।

ॐ परायै नमः।

ॐ सूक्ष्मायै नमः।

ॐ सूक्ष्मार्थार्थपरायै नमः।

ॐ अपरायै नमः।

ॐ एकवीरायै नमः।

ॐ विषेशाख्यायै नमः।

ॐ षष्ठ्यै नमः।

ॐ देव्यै नमः।

ॐ मनस्विन्यै नमः।

ॐ नैष्कर्म्यायै नमः।

ॐ निष्कलालोकायै नमः।

ॐ ज्ञानकर्माधिकायै नमः।

ॐ गुणायै नमः।

ॐ सबन्ध्वानन्दसन्दोहायै नमः।

ॐ व्योमाकारायै नमः।

ॐ निरूपितायै नमः।

ॐ गद्यपद्यात्मिकायै नमः।

ॐ वाण्यै नमः।

ॐ सर्वालङ्कारसंयुतायै नमः।

ॐ साधुबन्धपदन्यासायै नमः।

ॐ सर्वोकसे नमः।

ॐ घटिकावलये नमः।

ॐ षट्कर्मिण्यै नमः।

ॐ कर्कशाकारायै नमः।

ॐ सर्वकर्मविवर्जितायै नमः।

ॐ आदित्यवर्णायै नमः।

ॐ अपर्णायै नमः।

ॐ कामिन्यै नमः।

ॐ वररूपिण्यै नमः।

ॐ ब्रह्माण्यै नमः।

ॐ ब्रह्मसन्तानायै नमः।

ॐ वेदवाचे नमः।

ॐ ईश्वर्यै नमः।

ॐ शिवायै नमः।

ॐ पुराणन्यायमीमांसा-धर्मशास्त्रागमश्रुतायै नमः।

ॐ सद्योवेदवत्यै नमः।

ॐ सर्वायै नमः।

ॐ हंस्यै नमः।

ॐ विद्याधिदेवतायै नमः।

ॐ विश्वेश्वर्यै नमः।

ॐ जगद्धात्र्यै नमः।

ॐ विश्वनिर्माणकारिण्यै नमः।

ॐ वैदिक्यै नमः।

ॐ वेदरूपायै नमः।

ॐ कालिकायै नमः।

ॐ कालरूपिण्यै नमः।

ॐ नारायण्यै नमः।

ॐ महादेव्यै नमः।

ॐ सर्वतत्त्वप्रवर्तिन्यै नमः।

ॐ हिरण्यवर्णरूपायै नमः।

ॐ हिरण्यपदसम्भवायै नमः।

ॐ कैवल्यपदव्यै नमः।

ॐ पुण्यायै नमः।

ॐ कैवल्यज्ञानलक्षितायै नमः।

ॐ ब्रह्मसम्पत्तिरूपायै नमः।

ॐ ब्रह्मसम्पत्तिकारिण्यै नमः।

ॐ वारुण्यै नमः।

ॐ वरुणाराध्यायै नमः।

ॐ सर्वकर्मप्रवतिन्यै नमः।

ॐ एकाक्षरपरायै नमः।

ॐ युक्तायै नमः।

ॐ सर्वदारिद्र्यभञ्जिन्यै नमः।

ॐ पाशाङ्कुशान्वितायै नमः।

ॐ दिव्यायै नमः।

ॐ वीणाव्याख्याक्षसूत्रभृते नमः।

ॐ एकमूर्तये नमः।

ॐ त्रयीमूर्तये नमः।

ॐ मधुकैटभभञ्जिन्यै नमः।

 

ॐ साङ्ख्यायै नमः।

ॐ साङ्ख्यवत्यै नमः।

ॐ ज्वालायै नमः।

ॐ ज्वलन्त्यै नमः।

ॐ कामरूपिण्यै नमः।

ॐ जाग्रत्यै नमः।

ॐ सर्वसम्पत्तये नमः।

ॐ सुषुप्तायै नमः।

ॐ स्वेष्टदायिन्यै नमः।

ॐ कपालिन्यै नमः।

ॐ महादंष्ट्रायै नमः।

ॐ भ्रुकुटीकुटिलाननायै नमः।

ॐ सर्वावासायै नमः।

ॐ सुवासायै नमः।

ॐ बृहत्यै नमः।

ॐ अष्टये नमः।

ॐ शक्वर्यै नमः।

ॐ छन्दोगणप्रतीकाशायै नमः।

ॐ कल्माष्यै नमः।

ॐ करुणात्मिकायै नमः।

ॐ चक्षुष्मत्यै नमः।

ॐ महाघोषायै नमः।

ॐ खङ्गचर्मधरायै नमः।

ॐ अशनये नमः।

ॐ शिल्पवैचित्र्यविद्योतायै नमः।

ॐ सर्वतोभद्रवासिन्यै नमः।

ॐ अचिन्त्यलक्षणाकारायै नमः।

ॐ सूत्रभाष्यनिबन्धनायै नमः।

ॐ सर्ववेदान्तसम्पत्तये नमः।

ॐ सर्वशास्त्रार्थमातृकायै नमः।

ॐ अकारादिक्षकारान्त-सर्ववर्णकृतस्थलायै नमः।

ॐ सर्वलक्ष्म्यै नमः।

ॐ सादानन्दायै नमः।

ॐ सारविद्यायै नमः।

ॐ सदाशिवायै नमः।

ॐ सर्वज्ञायै नमः।

ॐ सर्वशक्त्यै नमः।

ॐ खेचरीरूपगायै नमः।

ॐ उच्छितायै नमः।

ॐ अणिमादिगुणोपेतायै नमः।

ॐ परायै नमः।

ॐ काष्ठायै नमः।

ॐ परागतये नमः।

ॐ हंसयुक्तविमानस्थायै नमः।

ॐ हंसारूढायै नमः।

ॐ शशिप्रभायै नमः।

ॐ भवान्यै नमः।

ॐ वासनाशक्तये नमः।

ॐ आकृतिस्थायै नमः।

ॐ खिलायै नमः।

ॐ अखिलायै नमः।

ॐ तन्त्रहेतवे नमः।

ॐ विचित्राङ्ग्यै नमः।

ॐ व्योमगङ्गाविनोदिन्यै नमः।

ॐ वर्षायै नमः।

ॐ वर्षिकायै नमः।

ॐ ऋग्यजुस्सामरूपिण्यै नमः।

ॐ महानद्यै नमः।

ॐ नदीपुण्यायै नमः।

ॐ अगण्यपुण्यगुणक्रियायै नमः।

ॐ समाधिगतलभ्यायै नमः।

ॐ अर्थायै नमः।

ॐ श्रोतव्यायै नमः।

ॐ स्वप्रियायै नमः।

ॐ घृणायै नमः।

ॐ नामाक्षरपरायै नमः।

ॐ देव्यै नमः।

ॐ उपसर्गनखाञ्चितायै नमः।

ॐ निपातोरुद्व्यायै नमः।

ॐ जङ्घामातृकायै नमः।

ॐ मन्त्ररूपिण्यै नमः।

ॐ आसीनायै नमः।

ॐ शयानायै नमः।

ॐ तिष्ठन्त्यै नमः।

ॐ धावनाधिकायै नमः।

ॐ लक्ष्यलक्षणयोगाढ्यायै नमः।

ॐ ताद्रूपगणनाकृतये नमः।

ॐ एकरूपायै नमः।

ॐ अनैकरूपायै नमः।

ॐ तस्यै नमः।

ॐ इन्दुरूपायै नमः।

ॐ तदाकृतये नमः।

ॐ समासतद्धिताकारायै नमः।

ॐ विभक्तिवचनात्मिकायै नमः।

ॐ स्वाहाकारायै नमः।

ॐ स्वधाकारायै नमः।

ॐ श्रीपत्यर्धाङ्गनन्दिन्यै नमः।

ॐ गम्भीरायै नमः।

ॐ गहनायै नमः।

ॐ गुह्यायै नमः।

ॐ योनिलिङ्गार्धधारिण्यै नमः।

ॐ शेषवासुकिसंसेव्यायै नमः।

ॐ चपलायै नमः।

ॐ वरवर्णिन्यै नमः।

ॐ कारुण्याकारसम्पत्तये नमः।

ॐ कीलकृते नमः।

ॐ मन्त्रकीलिकायै नमः।

ॐ शक्तिबीजात्मिकायै नमः।

ॐ सर्वमन्त्रेष्टायै नमः।

ॐ अक्षयकामनायै नमः।

ॐ आग्नेय्यै नमः।

ॐ पार्थिवायै नमः।

ॐ आप्यायै नमः।

ॐ वायव्यायै नमः।

ॐ व्योमकेतनायै नमः।

ॐ सत्यज्ञानात्मिकायै नमः।

ॐ नन्दायै नमः।

ॐ ब्राह्म्यै नमः।

ॐ ब्रह्मणे नमः।

ॐ सनातन्यै नमः।

ॐ अविद्यावासनायै नमः।

ॐ मायायै नमः।

ॐ प्रकृत्यै नमः।

ॐ सर्वमोहिन्यै नमः।

ॐ शक्तये नमः।

ॐ धारणशक्तयेयोगिन्यै नमः।

ॐ चिदचिच्छक्त्यै नमः।

ॐ वक्त्रायै नमः।

ॐ अरुणायै नमः।

ॐ महामायायै नमः।

ॐ मरीचये नमः।

ॐ मदमर्दिन्यै नमः।

ॐ विराजे नमः।

ॐ स्वाहायै नमः।

ॐ स्वधायै नमः।

ॐ शुद्धायै नमः।

ॐ निरूपास्तये नमः।

ॐ सुभक्तिगायै नमः।

ॐ निरूपिताद्व्य्यै नमः।

ॐ विद्यायै नमः।

ॐ नित्यानित्यस्वरूपिण्यै नमः।

ॐ वैराजमार्गसञ्चारायै नमः।

ॐ सर्वसत्पथदर्शिन्यै नमः।

ॐ जालन्धर्यै नमः।

ॐ मृडान्यै नमः।

ॐ भवान्यै नमः।

ॐ भवभञ्जिन्यै नमः।

ॐ त्रैकालिकज्ञानतन्तवे नमः।

ॐ त्रिकालज्ञानदायिन्यै नमः।

ॐ नादातीतायै नमः।

ॐ स्मृतये नमः।

ॐ प्रज्ञायै नमः।

ॐ धात्रीरूपायै नमः।

ॐ त्रिपुष्करायै नमः।

ॐ पराजितायै नमः।

ॐ विधानज्ञायै नमः।

ॐ विशेषितगुणात्मिकायै नमः।

ॐ हिरण्यकेशिन्यै नमः।

ॐ हेमब्रह्मसूत्रविचक्षणायै नमः।

ॐ असङ्ख्येयपरार्धान्तस्वर-व्यञ्जनवैखर्यै नमः।

ॐ मधुजिह्वायै नमः।

ॐ मधुमत्यै नमः।

ॐ मधुमासोदयायै नमः।

ॐ मधवे नमः।

ॐ माधव्यै नमः।

ॐ महाभागायै नमः।

ॐ मेघगम्भीरनिस्वनायै नमः।

ॐ ब्रह्मविष्णुमहेशादि-ज्ञातव्यार्थविशेषगायै नमः।

ॐ नाभौवह्निशिखाकारायै नमः।

ॐ ललाटेचन्द्रसन्निभायै नमः।

ॐ भ्रूमध्येभास्कराकारायै नमः।

ॐ हृदिसर्वताराकृत्यै नमः।

ॐ कृत्तिकादिभरण्यन्त-नक्षत्रेष्ट्यार्चितोदयायै नमः।

ॐ ग्रहविद्यात्मिकायै नमः।

ॐ ज्योतिषे नमः।

ॐ ज्योतिर्विदे नमः।

ॐ मतिजीविकायै नमः।

ॐ ब्रह्माण्डगर्भिण्यै नमः।

ॐ बालायै नमः।

ॐ सप्तावरणदेवतायै नमः।

ॐ वैराजोत्तमसाम्राज्यायै नमः।

ॐ कुमारकुशलोदयायै नमः।

ॐ बगलायै नमः।

ॐ भ्रमराम्बायै नमः।

ॐ शिवदूत्यै नमः।

ॐ शिवात्मिकायै नमः।

ॐ मेरुविन्ध्यान्त संस्थानायै नमः।

ॐ काश्मीरपुरवासिन्यै नमः।

ॐ योगनिद्रायै नमः।

ॐ महानिद्रायै नमः।

ॐ विनिद्रायै नमः।

ॐ राक्षसाश्रितायै नमः।

ॐ सुवर्णदायै नमः।

ॐ महागङ्गायै नमः।

ॐ पञ्चाख्यायै नमः।

ॐ पञ्चसंहत्यै नमः।

ॐ सुप्रजातायै नमः।

ॐ सुवीरायै नमः।

ॐ सुपोषायै नमः।

ॐ सुपतये नमः।

ॐ शिवायै नमः।

ॐ सुगृह्यै नमः।

ॐ रक्तबीजान्तायै नमः।

ॐ हतकन्दर्पजीविकायै नमः।

ॐ समुद्रव्योममध्यस्थायै नमः।

ॐ समबिन्दुसमाश्रयायै नमः।

ॐ सौभाग्यरसजीवातवे नमः।

ॐ सारासारविवेकदृशे नमः।

ॐ त्रिवल्यादिसुपुष्टाङ्गायै नमः।

ॐ भारत्यै नमः।

ॐ भरताश्रितायै नमः।

ॐ नादब्रह्ममयीविद्यायै नमः।

ॐ ज्ञानब्रह्ममयीपरायै नमः।

ॐ ब्रह्मनाड्यै नमः।

ॐ निरुक्तये नमः।

ॐ ब्रह्मकैवल्यसाधनायै नमः।

ॐ कालिकेयमहोदारवीर्य-विक्रमरूपिण्यै नमः।

ॐ बडबाग्निशिखावक्त्रायै नमः।

ॐ महाकबलतर्पणायै नमः।

ॐ महाभूतायै नमः।

ॐ महादर्पायै नमः।

ॐ महासारायै नमः।

ॐ महाक्रतवे नमः।

ॐ पञ्चभूतमहाग्रासायै नमः।

ॐ पञ्चभूताधिदेवतायै नमः।

ॐ सर्वप्रमाणायै नमः।

ॐ सम्पत्तये नमः।

ॐ सर्वरोगप्रतिक्रियायै नमः।

ॐ ब्रह्माण्डान्तर्बहिर्व्याप्तायै नमः।

ॐ विष्णुवक्षोविभूषिण्यै नमः।

ॐ शाङ्कर्यै नमः।

ॐ विधिवक्त्रस्थायै नमः।

ॐ प्रवरायै नमः।

ॐ वरहेतुक्यै नमः।

ॐ हेममालायै नमः।

ॐ शिखामालायै नमः।

ॐ त्रिशिखायै नमः।

ॐ पञ्चलोचनायै नमः।

ॐ सर्वागमसदाचारमर्यादायै नमः।

ॐ यातुभञ्जन्यै नमः।

ॐ पुण्यश्लोकप्रबन्धाढ्यायै नमः।

ॐ सर्वान्तर्यामिरूपिण्यै नमः।

ॐ सामगानसमाराध्यायै नमः।

ॐ श्रोतृकर्णरसायनायै नमः।

ॐ जीवलोकैकजीवात्मने नमः।

ॐ भद्रोदारविलोकनायै नमः।

ॐ तडित्कोटिलसत्कान्त्यै नमः।

ॐ तरुण्यै नमः।

ॐ हरिसुन्दर्यै नमः।

ॐ मीननेत्रायै नमः।

ॐ इन्द्राक्ष्यै नमः।

ॐ विशालाक्ष्यै नमः।

ॐ सुमङ्गलायै नमः।

ॐ सर्वमङ्गलसम्पन्नायै नमः।

ॐ साक्षान्मङ्गलदेवतायै नमः।

ॐ देहिहृद्दीपिकायै नमः।

ॐ दीप्तये नमः।

ॐ जिह्मपापप्रनाशिन्यै नमः।

ॐ अर्धचन्द्रोल्लसद्धंष्ट्रायै नमः।

ॐ यज्ञवाटीविलासिन्यै नमः।

ॐ महादुर्गायै नमः।

ॐ महोत्साहायै नमः।

ॐ महादेवबलोदयायै नमः।

ॐ डाकिनीड्यायै नमः।

ॐ शाकिनीड्यायै नमः।

ॐ साकिनीड्यायै नमः।

ॐ समस्तजुषे नमः।

ॐ निरङ्कुशायै नमः।

ॐ नाकिवन्द्यायै नमः।

ॐ षडाधाराधिदेवतायै नमः।

ॐ भुवनज्ञाननिश्रेणये नमः।

ॐ भुवनाकारवल्लर्यै नमः।

ॐ शाश्वत्यै नमः।

ॐ शाश्वताकारायै नमः।

ॐ लोकानुग्रहकारिण्यै नमः।

ॐ सारस्यै नमः।

ॐ मानस्यै नमः।

ॐ हंस्यै नमः।

ॐ हंसलोकप्रदायिन्यै नमः।

ॐ चिन्मुद्रालङ्कृतकरायै नमः।

ॐ कोटिसूर्यसमप्रभायै नमः।

ॐ सुखप्राणिशिरोरेखायै नमः।

ॐ सददृष्टप्रदायिन्यै नमः।

ॐ सर्वसाङ्कर्यदोषघ्नयै नमः।

ॐ ग्रहोपद्रवनाशिन्यै नमः।

ॐ क्षुद्रजन्तुभयघ्नयै नमः।

ॐ विषरोगादिभञ्जन्यै नमः।

ॐ सदाशान्तायै नमः।

ॐ सदाशुद्धायै नमः।

ॐ गृहच्छिद्रनिवारिण्यै नमः।

ॐ कलिदोषप्रशमन्यै नमः।

ॐ कोलाहलपुरस्थितायै नमः।

ॐ गौर्यै नमः।

ॐ लाक्षणिक्यै नमः।

ॐ मुख्यायै नमः।

ॐ जघन्याकृतिवर्जितायै नमः।

ॐ मायायै नमः।

ॐ विद्यायै नमः।

ॐ मूलभूतायै नमः।

ॐ वासव्यै नमः।

ॐ विष्णुचेतनायै नमः।

ॐ वादिन्यै नमः।

ॐ वसुरूपायै नमः।

ॐ वसुरत्नपरिच्छदायै नमः।

ॐ छांदस्यै नमः।

ॐ चन्द्रहृदयायै नमः।

ॐ मन्त्रस्वच्छन्दभैरव्यै नमः।

ॐ वनमालायै नमः।

ॐ वैजयन्त्यै नमः।

ॐ पञ्चदिव्यायुधात्मिकायै नमः।

ॐ पीताम्बरमय्यै नमः।

ॐ चञ्चत्कौस्तुभायै नमः।

ॐ हरिकामिन्यै नमः।

ॐ नित्यायै नमः।

ॐ तथ्यायै नमः।

ॐ रमायै नमः।

ॐ रामायै नमः।

ॐ रमण्यै नमः।

ॐ मृत्युभञ्जन्यै नमः।

ॐ ज्येष्ठायै नमः।

ॐ काष्ठायै नमः।

ॐ धनिष्ठान्तायै नमः।

ॐ शराङ्ग्यै नमः।

ॐ निर्गुणप्रियायै नमः।

ॐ मैत्रेयायै नमः।

ॐ मित्रविन्दायै नमः।

ॐ शेष्यशेषकलाशयायै नमः।

ॐ वाराणसीवासलभ्यायै नमः।

ॐ आर्यावर्तजनस्तुतायै नमः।

ॐ जगदुत्पत्तिसंस्थानसंहार-त्रयकारणायै नमः।

ॐ तुभ्यं नमः।

ॐ अम्बायै नमः।

ॐ विष्णुसर्वस्वायै नमः।

ॐ महेश्वर्यै नमः।

ॐ सर्वलोकानाम्जनन्यै नमः।

ॐ पुण्यमूर्तये नमः।

ॐ सिद्धलक्ष्म्यै नमः।

ॐ महाकाल्यै नमः।

ॐ महालक्ष्म्यै नमः।

ॐ सद्योजातादि-पञ्चाग्निरूपायै नमः।

ॐ पञ्चकपञ्चकायै नमः।

ॐ यन्त्रलक्ष्म्यै नमः।

ॐ भवत्यै नमः।

ॐ आद्ये नमः।

ॐ आद्यादये नमः।

ॐ सृष्ट्यादिकारणाकारविततये नमः।

ॐ दोषवर्जितायै नमः।

ॐ जगल्लक्ष्म्यै नमः।

ॐ जगन्मात्रे नमः।

ॐ विष्णुपत्न्यै नमः।

ॐ नवकोटिमहाशक्ति-समुपास्यपदाम्भुजायै नमः।

ॐ कनत्सौवर्णरत्नाढ्यायै नमः।

ॐ सर्वाभरणभूषितायै नमः।

ॐ अनन्तनित्यमहिष्यै नमः।

ॐ प्रपञ्चेश्वरनायक्यै नमः।

ॐ अत्युच्छ्रितपदान्तस्थायै नमः।

ॐ परमव्योमनायक्यै नमः।

ॐ नाकपृष्ठगताराध्यायै नमः।

ॐ विष्णुलोकविलासिन्यै नमः।

ॐ वैकुण्ठराजमहिष्यै नमः।

ॐ श्रीरङ्गनगराश्रित्यै नमः।

ॐ रङ्गनायक्यै नमः।

ॐ भूपुत्र्यै नमः।

ॐ कृष्णायै नमः।

ॐ वरदवल्लभायै नमः।

ॐ कोटिब्रह्मादिसंसेव्यायै नमः।

ॐ कोटिरुद्रादिकीर्तितायै नमः।

ॐ मातुलुङ्गमयं खेटं बिभ्रत्यै नमः।

ॐ सौवर्णचषकं बिभ्रत्यै नमः।

ॐ पद्मद्वयं दधानायै नमः।

ॐ पूर्णकुम्भं बिभ्रत्यै नमः।

ॐ कीरं दधानायै नमः।

ॐ वरदाभय दधानायै नमः।

ॐ पाशं बिभ्रत्यै नमः।

ॐ अङ्कुशं बिभ्रत्यै नमः।

ॐ शङ्खं वहन्त्यै नमः।

ॐ चक्रं वहन्त्यै नमः।

ॐ शूलं वहन्त्यै नमः।

ॐ कृपाणिकां वहन्त्यै नमः।

ॐ धनुर्बाणौ बिभ्रत्यै नमः।

ॐ अक्षमालां दधानायै नमः।

ॐ चिन्मुद्रां बिभ्रत्यै नमः।

ॐ अष्टादशभुजायै नमः।

ॐ लक्ष्म्यै नमः।

ॐ महाष्टादशपीठगायै नमः।

ॐ भूमिनीलादिसंसेव्यायै नमः।

ॐ स्वमिचित्तानुवर्तिन्यै नमः।

ॐ पद्मायै नमः।

ॐ पद्मालयायै नमः।

ॐ पद्मिन्यै नमः।

ॐ पूर्णकुम्भाभिषेचितायै नमः।

ॐ इन्दिरायै नमः।

ॐ इन्दिराभाक्ष्यै नमः।

ॐ क्षीरसागरकन्यकायै नमः।

ॐ भार्गव्यै नमः।

ॐ स्वतन्त्रेच्छायै नमः।

ॐ वशीकृतजगत्पतये नमः।

ॐ मङ्गलानां मङ्गलायै नमः।

ॐ देवतानां देवतायै नमः।

ॐ उत्तमानामुत्तमायै नमः।

ॐ श्रेयसे नमः।

ॐ परमामृतयै नमः।

ॐ धनधान्याभिवृद्धये नमः।

ॐ सार्वभौमसुखोच्छ्रयायै नमः।

ॐ आन्दोलिकादिसौभाग्यायै नमः।

ॐ मत्तेभादिमहोदयायै नमः।

ॐ पुत्रपौत्राभिवृद्धये नमः।

ॐ विद्याभोगबलाधिकायै नमः।

ॐ आयुरारोग्यसम्पत्तये नमः।

ॐ अष्टैश्वर्यायै नमः।

ॐ परमेशविभूतये नमः।

ॐ सुक्ष्मात्सूक्ष्मतरागतये नमः।

ॐ सदयापाङ्गसन्दत्त ब्रह्मेन्द्रादि पदस्थितये नमः।

ॐ अव्याहतमहाभाग्यायै नमः।

ॐ अक्षोभ्यविक्रमायै नमः।

ॐ वेदानाम्समन्वयायै नमः।

ॐ वेदानामविरोधायै नमः।

ॐ निश्रेयसपदप्राप्तिसाधनायै नमः।

ॐ फलायै नमः।

ॐ श्रीमन्त्रराजराज्ञ्यै नमः।

ॐ श्रीविद्यायै नमः।

ॐ क्षेमकारिण्यै नमः।

ॐ श्रीम्बीजजपसन्तुष्टायै नमः।

ॐ ऐं ह्रिं श्रीं बीजपालिकायै नमः।

ॐ प्रपत्तिमार्गसुलभायै नमः।

ॐ विष्णुप्रथमकिङ्कर्यै नमः।

ॐ क्लीङ्कारार्थसवित्र्यै नमः।

ॐ सौमङ्गल्याधिदेवतायै नमः।

ॐ श्रीषोडशाक्षरीविद्यायै नमः।

ॐ श्रीयन्त्रपुरवासिन्यै नमः।

ॐ सर्वमङ्गलमाङ्गल्यायै नमः।

ॐ शिवायै नमः।

ॐ सर्वार्थसाधिकायै नमः।

ॐ शरण्यायै नमः।

ॐ त्र्यम्बकायै नमः।

ॐ देव्यै नमः।

ॐ नारायण्यै नमः।