बुद्धिर् बलम् यशो धैर्यम् निर्भयत्वम् अरोगताम् अजाड्यम् वाक् पटुत्वम् च हनुमत् स्मरणात् भवेत् ॥

बुद्धिर् बलम् यशो धैर्यम् निर्भयत्वम् अरोगताम्
अजाड्यम् वाक् पटुत्वम् च हनुमत् स्मरणात् भवेत् ॥

अर्थ — बुद्धि (विवेक), बल (शक्ति), यश (कीर्ति), धैर्य (धीरज), निर्भयता (निडरता), अरोग्यता (आरोग्य), आलस्य से मुक्त (अजाद्यम्), और वाणी में कुशलता (वचन कौशल) हनुमान के स्मरण से प्राप्त होते हैं।

Meaning – Through the remembrance of Hanuman, one attains intellect (wisdom), strength, fame, courage, fearlessness, good health, freedom from laziness, and skill in speech.

Spread the vedic information

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *