Posted inShlok प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात तदैव वक्तव्यम वचने का दरिद्रता।। Posted by By admin January 5, 2024No Comments प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात तदैव वक्तव्यम वचने का दरिद्रता।। अर्थ — प्रिय वाक्य बोलने से सभी जीव संतुष्ट हो जाते हैं, अतः प्रिय वचन ही बोलने चाहिए। ऐसे वचन बोलने में कंजूसी कैसी। Spread the vedic information admin View All Posts Post navigation Previous Post परो अपि हितवान् बन्धुः बन्धुः अपि अहितः परः। अहितः देहजः व्याधिः हितम् आरण्यं औषधम्।।Next Postअनादरो विलम्बश्च वै मुख्यम निष्ठुर वचनम। पश्चतपश्च पञ्चापि दानस्य दूषणानि च।।