प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा । सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा ।
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥

अर्थ — प्रथम स्वरुप शैलपुत्री, दूसरा स्वरुप ब्रह्मचारिणी, तीसरा स्वरुप चंद्रघण्टा, चौथा स्वरुप कूष्माण्डा, पांचवा स्वरुप स्कन्दमाता, छठा स्वरुप कात्यायनी, सातवा स्वरुप कालरात्रि, आठवा स्वरुप महागौरी, नौवा स्वरुप सिद्धिदात्री हैं। ये देवी दुर्गा के नौ स्वरुप हैं, जिनके नाम ब्रह्मा के द्वारा बताए गए हैं और प्रसिद्ध हैं।

Meaning – The first form is Shailaputri, the second form is Brahmacharini, the third form is Chandraghanta, the fourth form is Kushmanda, the fifth form is Skandamata, the sixth form is Katyayani, the seventh form is Kalratri, the eighth form is Mahagauri, and the ninth form is Siddhidatri. These are the nine forms of Goddess Durga, whose names are mentioned by Brahma and are well-known.

Spread the vedic information

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *